한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्यदृष्ट्या नवीनौषधानां निवेशमूल्यं महतीं वर्धितम् अस्ति । अस्य बृहत् अनुसंधानविकासनिवेशः दीर्घः अनुसंधानविकासचक्रः च अभिनवऔषधकम्पनीनां कृते मूलप्रतिस्पर्धायाः निर्माणस्य कुञ्जिकाः सन्ति । व्याजदरेषु कटौतीयाः वातावरणे पूंजीव्ययः न्यूनीभवति, निवेशकाः च वृद्धिक्षमतायुक्तेषु क्षेत्रेषु धननिवेशं कर्तुं अधिकं प्रवृत्ताः भवन्ति, येन अभिनवौषधानां कृते नूतनविकासस्य अवसराः प्राप्यन्ते
अमेरिकीव्याजदरकटनचक्रस्य समये जैवचिकित्साप्रौद्योगिकी इत्यादीनां अनुसंधानविकास-भारित-उद्योगानाम् प्रायः महत्त्वपूर्णं लाभः भवति, यत् ऐतिहासिक-अनुभवेन सह सङ्गतम् अस्ति तदतिरिक्तं, वृद्धावस्थायाः वैश्विकजनसंख्यायाः सन्दर्भे वर्धमानाः स्वास्थ्यस्य आवश्यकताः अपि अभिनव-औषध-विपण्यस्य स्थायि-विकासाय व्यापक-वृद्ध्यर्थं स्थानं प्रददति |.
परन्तु अभिनव औषध-उद्योगः अपि आव्हानानां सम्मुखीभवति । अनुसंधानविकासव्ययः अधिकः भवति, वित्तपोषणं च कठिनम् अस्ति । तस्मिन् एव काले भूराजनीतिकजोखिमाः, आर्थिकमन्दी इत्यादयः कारकाः अभिनव औषधकम्पनीषु अपि प्रभावं जनयिष्यन्ति । एतेषु आव्हानेषु अभिनव-औषध-कम्पनीनां कृते स्वस्य प्रतिस्पर्धात्मक-लाभान् सुदृढं कर्तुं, नूतनानां विपण्य-स्थानानां निरन्तरं अन्वेषणं च आवश्यकम् अस्ति ।
चिकित्सायन्त्रविपण्ये अपि बहु ध्यानं आकृष्टम् अस्ति
नवीनौषधानां अतिरिक्तं चिकित्सायन्त्रविपण्यं प्रभावशालिनीं निवेशमूल्यं अपि दर्शयति ।
एकतः सर्वकारस्य समर्थनं निरन्तरं वर्धते । २५ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगेन अन्यैः च "बृहत्-परिमाणस्य उपकरण-अद्यतनस्य समर्थनं वर्धयितुं उपभोक्तृवस्तूनाम् व्यापारे च अनेकाः उपायाः" इति विषये सूचना जारीकृता, यत्र अतिदीर्घकालीनस्य प्रायः ३०० अरब-युआन्-रूप्यकाणां समन्वयः, व्यवस्था च कृता उपभोक्तृवस्तूनाम् बृहत्-परिमाणेन उपकरण-अद्यतन-निर्माणस्य समर्थनं वर्धयितुं विशेष-सरकारी-बाण्ड्-निधिः आधा-वर्षीय-चिकित्सा-उपकरण-अद्यतन-परियोजना एकैकस्य पश्चात् कार्यान्वितः भविष्यति। चिकित्सासाधनव्यापारः उपकरणव्यापारस्य प्रवर्धनार्थं देशस्य नीतेः अभिन्नः भागः अस्ति यतः वर्षस्य उत्तरार्धे परियोजनाः कार्यान्विताः भवन्ति तथा चिकित्सासाधनकम्पनीनां कृते पर्याप्तव्यापारवृद्धिः भविष्यति।
अपरपक्षे औषध-उद्योगे महत्त्वपूर्ण-विदेश-क्षेत्रत्वेन चिकित्सा-यन्त्राणि अपि उच्चस्तरीय-दिशि विकसितानि सन्ति । घरेलुचिकित्सायन्त्रोत्पादानाम् प्रदर्शने निम्नस्तरीयात् उच्चस्तरीयविपण्यपर्यन्तं सम्बन्धितसूचीकृतकम्पनीनां विदेशेषु राजस्वं लाभान्तरं च तीव्रगत्या वर्धते।
भविष्ये नवीनौषधानां चिकित्सासाधनानाञ्च निरन्तरविकासः नूतननिवेशस्य अवसरान् आनयिष्यति। राष्ट्रियनीतीनां प्रवर्धनेन, विपण्यमागधायाः अधिकवृद्ध्या च एते क्षेत्राणि निवेशस्य उष्णस्थानानि अवश्यमेव भविष्यन्ति ।