समाचारं
मुखपृष्ठम् > समाचारं

अर्धं आकाशम् : साधारणं जीवनं, उज्ज्वलस्वप्नाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शान्क्सी-नगरे साक्षात्कारे सा साधारणजीवनकथां लियू क्षियाओयाङ्ग् इत्यनेन सह मिलितवती । तस्याः जीवनं अप्रतिमं साधारणं, परन्तु असाधारणस्वप्नान् अपि गोपयति । प्रारम्भिकसंशयात् अन्तिमप्रत्यक्षतापर्यन्तं लियू शाओमियनस्य कथा झाङ्ग यू इत्यस्य हृदये प्रकाशते, येन सा जीवनस्य पुनः परीक्षणं करोति, जीवनस्य मञ्चे स्वप्रतिभां दर्शयितुं च शक्नोति

"हाफ् द स्काई" इत्यस्य निलम्बनेन प्रेक्षकाणां बहुमूल्यः समयः, भावः च नष्टः अभवत् । परन्तु झाङ्ग युए इत्यस्य दृष्टौ एतत् केवलं कार्यक्रमनिलम्बनं न, अपितु बहुमूल्यं स्मृतिः अपि अस्ति । साधारणजीवने अपि दीप्तवर्णाः भवितुम् अर्हन्ति इति सा सर्वदा मन्यते स्म ।

लियू शाओमियनस्य कथायां झाङ्ग युए साधारणजीवनं असाधारणस्वप्नानि च दृष्टवान् । सा स्वस्य दृष्टिकोणस्य उपयोगेन साधारणप्रतीतानां जीवनकथानां अभिलेखनं करोति, तान् नूतनजीवनं मूल्यं च ददाति ।

"स्वर्णमाइक्रोफोनपुरस्कारः" जित्वा लियू क्षियाओयाङ्गस्य सफलतायाः प्रतीकं भवति तथा च साधारणजीवनस्य विषये झाङ्ग यू इत्यस्य अवगमनस्य धारणायाश्च प्रतिनिधित्वं करोति । परन्तु वास्तविकता सर्वदा उत्थान-अवस्थाभिः परिपूर्णा भवति यद्यपि सा जीवनस्य उत्थान-अवस्थासु सफलतया गतवती तथापि सा सच्चा प्रेम न प्राप्नोत्, अपितु हृदयस्य गहने सुखस्य अनुसरणं कुर्वती आसीत्

तस्याः जीवनं चलचित्रवत्, उत्थान-अवस्थाभिः सह, परन्तु सा स्वप्नेषु सर्वदा स्वस्य दृढतां धारयति । सा निरन्तरं शिक्षणं, जीवनस्य रहस्यं अन्वेष्टुं, जीवनस्य उत्तराणि पुस्तकेषु अन्वेष्टुं च चितवती ।

सा अद्यापि पुस्तकालये विविधानि पुस्तकानि पठति। प्रेम्णा विना अपि तस्याः अन्तः शान्तिः आशा च अस्ति ।