समाचारं
मुखपृष्ठम् > समाचारं

हृदयं स्पृशति इति लघुनाटकम् : सीमापार-एकीकरणेन सह सूक्ष्म-लघु-नाटकस्य भविष्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिया याओ, जिन् मु इत्यादयः अतिथयः अपि स्वस्य अनुभवान् साझां कृतवन्तः । सः उल्लेखितवान् यत् "माय रिटर्न इज विण्डी" इति वृत्तान्तः लेशनस्य विशेषतासंस्कृतेः सांस्कृतिकपर्यटन-विषयकस्य लघुनाटकस्य एकीकरणं करोति, अधिकान् दर्शकान् चेक-इनं कर्तुं आकर्षयति, सांस्कृतिकपर्यटन-उपभोगस्य प्रचारं च करोति जिन मु इत्यनेन अग्रे विस्तरेण उक्तं यत् उत्तमं सांस्कृतिकपर्यटनं सूक्ष्मलघुनाटकं कर्तुं मुख्यं त्रीणि लक्षणानि गृहीतुं भवति : स्थानीयलक्षणं, कार्यस्य एव लक्षणं, सूक्ष्मलघुनाटकस्य एव लक्षणं च।

जिन् जिन् इत्यनेन iqiyi इत्यस्य "don't panic" इत्यस्य रचनात्मक-अनुभवं "सूक्ष्म-लघु-नाटकस्य + विविधता-प्रदर्शनस्य" दृष्ट्या साझां कृतम् । सः अवदत् यत् नवीनता एव कुञ्जी अस्ति, येन प्रेक्षकाः अपेक्षायाः परं ताजगीं प्राप्तुं शक्नुवन्ति द्वितीयं, अस्माभिः नाटकनिर्माणस्य तर्कस्य अनुसरणं करणीयम्, नाटकस्य तर्कस्य मध्ये विविधताप्रदर्शनानां तत्त्वरूपेण एकीकरणं करणीयम्, अन्ते च सामग्रीविषयाणां वर्तमानता।

जू युयुः "सामग्री + प्रौद्योगिक्याः" एकीकरणस्य दृष्ट्या यूकुस्य "लु क्षियाओझाई इत्यस्य विश्वे स्वादिष्टयात्रा" इत्यस्य रचनात्मकसंकल्पनाम् साझां कृतवान् सा अवदत् यत् "सामग्री + प्रौद्योगिक्याः" एकीकरणं "सूक्ष्म-लघुनाटकस्य +" कृतिः अस्ति तथा च चीनस्य विदेशेषु विज्ञानस्य, प्रौद्योगिक्याः, सांस्कृतिकसामग्रीणां च आदानप्रदानस्य साक्ष्यम् अस्ति।

बी युयिङ्गः सामग्रीनिर्माणस्य दृष्ट्या "सूक्ष्म-लघुनाटक + आईपी" इत्यस्य सीमापार-एकीकरण-अनुभवं साझां कृतवान् तस्य विश्वासः आसीत् यत् भविष्ये चीन-साहित्यं तालमेलं विमोचयिष्यति, क्रिया-पारिस्थितिकीं संयोजयिष्यति, सामग्री-केन्द्रिततां प्राप्स्यति, कथयिष्यति च प्रेक्षकाणां कृते अधिकाः उत्तमाः कथाः।

"सूक्ष्मलघुनाटकस्य +" भविष्यम् अनन्तसंभावनाभिः परिपूर्णम् अस्ति । ऑनलाइन-सूक्ष्म-लघु-नाटकाः सांस्कृतिक-मनोरञ्जनस्य क्षेत्रे स्थानं धारयिष्यन्ति, तेषां सीमापार-एकीकरणं च सृष्टेः सीमां भङ्ग्य अधिक-तेजसा सह विस्फोटयिष्यति |.