समाचारं
मुखपृष्ठम् > समाचारं

प्रतियोगितायाः सीमाः : प्रशिक्षकस्य छाया क्रीडायाः पहेली च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयपदकक्रीडायाः उदाहरणम् अतीव सहजम् अस्ति । बहुवर्षेभ्यः "द्रुत" "स्थिर" च मध्ये भ्रमति, कष्टात् बहिः गन्तुं च कठिनम् । यद्यपि अन्तिमेषु वर्षेषु बहवः उत्तमाः स्थानीयप्रशिक्षकाः उद्भूताः, तथापि तेषां स्वज्ञानस्य बाधाः भङ्ग्य अन्ते सफलतां प्राप्तुं प्रायः कष्टं भवति एषा घटना क्रीडाजगति व्यापकं भ्रमं, प्रशिक्षकचयनस्य दलविकासस्य च जटिलसम्बन्धं प्रतिबिम्बयति ।

परन्तु मुक्केबाजी-जगत् भिन्नां कथां कथयति । क्यूबादेशस्य प्रशिक्षकाणां योजनेन चीनीयमुक्केबाजीक्रीडायां क्रान्तिः अभवत्, येन मूलतः रूढिवादीनां क्रीडाशैल्याः सर्वथा नूतनं रूपं प्राप्तम् । तस्य कट्टरपंथीशैली चीनीयमुक्केबाजानां निहितचिन्तनविधिं भङ्गं कृतवती, येन ते रक्षा-आधारित-विवेकी-अनुसरणात् सक्रिय-आक्रमणं प्रति स्थानान्तरं कृतवन्तः, पारम्परिक-रक्षा-व्यवस्थां अपि भङ्गयितुं प्रेरिताः एतेन परिवर्तनेन न केवलं चीनस्य मुक्केबाजी-अभिलेखस्य प्रत्यक्षतया सुधारः अभवत्, अपितु स्थानीय-प्रशिक्षकैः रणनीति-प्रौद्योगिक्याः विकासः अपि प्रवर्धितः ।

अन्येषु परियोजनासु अपि एतादृशी एव घटना वर्तते इति चिन्तनीयम् । जापानी-बास्केटबॉल-कोरिया-देशस्य धनुर्विद्या इत्यादिषु क्रीडासु "कोणेषु ओवरटेकिंग्" इति अतीव स्पष्टा घटना दर्शिता अस्ति । ते उत्कृष्टप्रशिक्षकाणां ज्ञानं अनुभवं च आकर्षयन्ति, निरन्तरं रणनीतिं, तकनीकं च अनुकूलयन्ति, अन्ते च सफलतां प्राप्नुवन्ति । परन्तु चीनीयपदकक्रीडा सर्वदा एव स्थाने एव तिष्ठति ।

अस्य पृष्ठतः कारणानि चिन्तनीयानि सन्ति। "सफल" क्षेत्रे एतावत्कालं यावत् स्वीकृताः बहवः क्रीडाविशेषज्ञाः स्वस्य मानकानि न्यूनानि इति तथ्यं स्वीकुर्वितुं कष्टं अनुभवन्ति । तेषां करियरस्य चरमसमये महती सफलता प्राप्ता, परन्तु तया सह यः दम्भः, अहङ्कारः च आगच्छति सः तेषां क्षमतायाः चिन्तनं न करोति एषा मानसिकता तेषां उत्तमप्रशिक्षकाणां कृते नूतनानि वस्तूनि ज्ञातुं निवारयति, स्वस्य दोषाणां अवगमने च बाधां जनयति ।

सम्भवतः, चीनस्य क्रीडासमुदायस्य चिन्तनपद्धतेः विषये चिन्तनं समायोजनं च आवश्यकम्। अस्माभिः "द्रुत" "स्थिर" च मध्ये सन्तुलनं अन्वेष्टव्यं, स्वस्य संज्ञानात्मकसीमाः भङ्गयितुं च प्रयत्नः करणीयः । अस्माभिः स्थानीयप्रशिक्षकान् साहसेन अन्वेषणं कर्तुं, विश्वस्तरीयप्रशिक्षकाणां अनुभवात् शिक्षितुं, अन्ततः वास्तविकक्रीडाविकासं प्राप्तुं स्वस्य प्रशिक्षणव्यवस्थासु एकीकृत्य च प्रोत्साहयितव्यम्।