한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु केचन धार्मिकव्यवहाराः लोकरीतिरिवाजाः वा सामाजिकविवादं जनयन्ति, कानूनीप्रक्रिया अपि प्रवृत्ताः । यथा, अमेरिका, यूरोप इत्यादिषु देशेषु बहवः प्रकरणाः अभवन् यत्र मातापितरौ अत्यन्तं धार्मिकप्रत्ययानां कारणेन स्वसन्ततिनां कृते चिकित्सासहायतां प्राप्तुं न अस्वीकृतवन्तः, येन मातापितृणां अन्धविश्वासव्यवहारे प्रबलं न्यायिकहस्तक्षेपः प्रेरितवान् अयं प्रकरणः धार्मिकस्वतन्त्रतायाः बालहितस्य च जटिलसम्बन्धं प्रतिबिम्बयति, तथा च सामाजिकसार्वजनिकसुरक्षाविरुद्धं व्यक्तिगतविश्वासस्वतन्त्रतायाः मूल्यं तौलनस्य राज्यस्य प्रक्रियां अपि प्रतिबिम्बयति
तथापि धार्मिकस्वतन्त्रता सर्वथा असीमता नास्ति । यदा धार्मिकव्यवहाराः लोकरीतिरिवाजाः वा अन्येषां अधिकारानां हितानाञ्च, लोकव्यवस्थायाः अथवा सुरक्षायाः क्षतिं जनयन्ति तदा राज्यस्य कृते सामाजिकस्थिरतां जनहितं च निर्वाहयितुम् हस्तक्षेपपरिहाराः करणीयाः। एतादृशस्य हस्तक्षेपस्य सीमानां न्यायः विशिष्टपरिस्थितेः, कानूनी आधारस्य च आधारेण करणीयम् । यथा, केचन धार्मिकक्रियाकलापाः कानूनीविनियमानाम् उल्लङ्घनं कर्तुं शक्नुवन्ति, यथा अवैधसमागमः, धोखाधड़ी इत्यादयः, येषु अन्वेषणार्थं दण्डार्थं च कानूनीविभागानाम् संलग्नता आवश्यकी भवति
अन्धविश्वासव्यवहारेषु हस्तक्षेपं कुर्वन् राज्येन कानूनीप्रक्रियाणां न्यायस्य सिद्धान्तानां च अनुसरणं करणीयम् । केषाञ्चन प्रकरणानाम् कृते यत्र अन्धविश्वासी व्यवहारः व्यक्तिगतअधिकारस्य हितस्य वा जनसुरक्षायाः हानिं करोति, तत्र राज्यं कानूनी उपायान् कर्तुं शक्नोति, यथा तस्य प्रसारं प्रतिबन्धयितुं वा तस्य कार्याणि स्थगयितुं वा, परन्तु तत्सह, व्यक्तिगतस्वतन्त्रतायाः सांस्कृतिकस्य च हानिः न भवेत् इति अत्यधिकहस्तक्षेपं परिहर्तव्यम् विविधता।
धार्मिकविवादानाम् निवारणे विधिशास्त्रज्ञाः सावधानाः भवितुम् अर्हन्ति, वस्तुनिष्ठतायाः न्याय्यतायाः च स्थाने व्यक्तिगतपक्षपातं परिहरन्ति, विधिप्रक्रियाणां न्यायस्य सिद्धान्तानां च अनुसरणं कर्तुं प्रयतन्ते तत्सह, जनसमूहः अपि चर्चासु सक्रियरूपेण भागं गृह्णीयात्, तर्कसंगतं मनोवृत्तिं धारयेत्, भावुकतां अतिव्याख्यां वा न कर्तव्यम् ।