한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एप्पल कर" किम् ?
सरलतया वक्तुं शक्यते यत् एप्पल् एप् स्टोर् इत्यस्मात् आयोगं गृहीत्वा तस्य लाभस्य भागरूपेण तस्य उपयोगं करोति । एषः "भारः" यस्य सामना विकासकानां उपभोक्तृणां च सामना कर्तव्यः भवति । विशेषतः क्रीडा-वीडियो-क्षेत्रेषु एप्पल्-संस्थायाः एप्-स्टोर्-इत्यत्र कठोरनियन्त्रणस्य कारणात् विकासकानां कृते एप्पल्-स्टोर्-इत्यत्र सॉफ्टवेयरं प्रकाशयितुं, आयोगस्य च निश्चितं प्रतिशतं दातुं आवश्यकता वर्तते, येन “एप्पल्-करस्य” निर्माणं जातम्
“एप्पल् कर” किमर्थम् विवादास्पदः अस्ति ?
अन्तिमेषु वर्षेषु "एप्पल्-करः" विवादास्पदः अस्ति । एकतः एप्पल् इत्यनेन एतस्याः "कर-रणनीत्याः" माध्यमेन महत् लाभः प्राप्तः, केचन विपण्य-लाभाः अपि प्राप्ताः अपरतः "एप्पल्-कर-कारणात्" उत्पन्नस्य व्यय-भारस्य विषये विकासकाः उपभोक्तारः च असन्तुष्टाः सन्ति;
विश्वे “एप्पल् टैक्स” इत्यस्य समायोजनम्
अमेरिका, यूरोप इत्यादिभिः देशैः क्षेत्रैः च न्यायपूर्णप्रतिस्पर्धायाः प्रवर्धनार्थं "एप्पल् करस्य" दरं न्यूनीकर्तुं उपायाः कृताः सन्ति । यथा दक्षिणकोरियादेशेन "एप्पल् कर" २६% यावत् न्यूनीकृतः, यूरोपीयसङ्घेन च "एप्पल् कर" अनुपातः १७% यावत् न्यूनीकृतः, अथवा ततः अपि न्यूनीकृतः, केषुचित् क्षेत्रेषु १०%-१५% यावत् न्यूनीकृतः
चीनीयविपण्ये “सेबकरस्य” वर्तमानस्थितिः
चीनीयविपण्ये एप्पल् अद्यापि ३०% "एप्पल् कर" इति दरं धारयति, येन विकासकानां उपभोक्तृणां च मध्ये विवादः उत्पन्नः । तेषां मतं यत् यदि एप्पल् "एप्पल् कर" इति दरं न्यूनीकर्तुं शक्नोति तर्हि तत् निष्पक्षप्रतिस्पर्धां प्रवर्धयिष्यति, अधिकं नवीनतां च उत्तेजयिष्यति।
भविष्यस्य दृष्टिकोणम्यथा यथा वैश्विकविपण्यं "एप्पलकरस्य" अनुकूलतां प्राप्नोति तथा तथा चीनीयविपण्यं अपि नूतनानां आव्हानानां सम्मुखीभवति । एप्पल्-संस्थायाः "एप्पल्-कर"-रणनीत्याः पुनर्विचारः आवश्यकः यत्, अङ्कीय-पारिस्थितिकीतन्त्रस्य विकासं निरन्तरं प्रवर्तयन् निष्पक्ष-प्रतिस्पर्धां सुनिश्चितं भवति ।
परमं लक्ष्यम् : १.डिजिटलपारिस्थितिकीतन्त्रस्य विकासं नवीनतां च प्रवर्धयितुं विकासकानां उपभोक्तृणां च निष्पक्षतरं पारदर्शकं च भुक्तिविधिं मञ्चं च प्रदातुं।