समाचारं
मुखपृष्ठम् > समाचारं

लघुनाटक "अभ्यस्त"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषु क्षैतिजपर्दे लघुनाटकं "नववर्षस्य पूर्वसंध्या" इति जू मेङ्गजी अभिनीतं एतत् घटनां मूर्तरूपं ददाति । कृतिः उच्चसङ्ख्यायाः दृश्यानां, कलात्मकतायाः च कृते बहुधा स्वीकृता अस्ति, परन्तु लघुनाटकनिर्माणस्य विशेषता अपि दर्शयति ।

“अभ्यस्तीकरणेन” आनिताः आव्हानाः २.

चलच्चित्र-दूरदर्शन-तारकाणां लघुनाटकानाम् अद्वितीय-रचनात्मक-प्रतिरूपस्य अनुकूलतायाः आवश्यकता वर्तते । क्षैतिजपर्देशूटिंग्, त्वरितसम्पादनतालः, व्यावसायिकपृष्ठभूमियुक्ताः अभिनेतारः वा तारकाः वा इत्यादयः तत्त्वानि नूतनानि सृजनात्मकानि दिशानि अभवन् तथापि एषः परिवर्तनः आव्हानानि अपि आनयति । पारम्परिक चलचित्र-दूरदर्शन-कृतीनां सृजनात्मक-अवधारणानां लघुनाटक-निर्माणस्य पद्धतीनां च मध्ये महत् अन्तरम् अस्ति ।

**“गुणवत्ता” इत्यत्र परिवर्तनम्**

उद्योगमानकाः समीक्षाव्यवस्थाः च गुणवत्तायाः दिशि लघुनाटकानां विकासं प्रवर्धयन्ति । नवीनदाखिलविनियमानाम् अपेक्षा अस्ति यत् सूक्ष्म-लघु-नाटकानां समीक्षां पञ्जीकरणं च न कृतं तेषां प्रसारणं ऑनलाइन-रूपेण न करणीयम्, येन लघु-नाटक-निर्माणस्य गुणवत्तायां सुधारः अधिकं भवति

**व्यावसायिकदलद्वारा नवीनता**

व्यावसायिकदलस्य योजनेन लघुनाटकनिर्माणे अपि क्रान्तिकारी परिवर्तनं जातम् । तेषां ऑनलाइन-नाटकानि, ऑनलाइन-चलच्चित्राणि, सूक्ष्म-चलच्चित्राणि च निर्मातुं समृद्धः अनुभवः अस्ति, तथा च लघुनाटकानाम् कथाकथनेन, परिष्कृतनिर्माणस्य, सामाजिकमहत्त्वस्य च संयोजनं कर्तुं शक्नुवन्ति

"उच्चयातायातस्य" अनुसरणं "उच्चगुणवत्ता" च अनुसरणम् ।

लघुनाटकविपण्ये "उच्चयातायातस्य" मार्गः "उच्चगुणवत्तायुक्तः" मार्गः च सह विद्यते, तयोः मध्ये सुकुमारः सन्तुलनः भवति

भावी विकास दिशा

यद्यपि चलच्चित्रदूरदर्शनकार्ययोः अद्यापि यातायातस्य महत्त्वपूर्णः कारकः अस्ति तथापि ये व्यावसायिकचलच्चित्रदूरदर्शनजनाः "गभीरे जले न डुबन्ति" तेषां कृते उच्चगुणवत्तायुक्तानां उत्पादानाम् निर्माणस्य, मानदण्डनिर्धारणस्य, अग्रणीत्वस्य च महत्त्वं क्रमाङ्कनात् दूरतरं भवति सूची इति ।