한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जेडी सुपरमार्केटस्य दशमवर्षस्य पत्रकारसम्मेलनात् द्रष्टुं शक्यते यत् आर्थिकवातावरणं परिवर्तमानं उपभोक्तृमागधा च परिवर्तनं भवति इति कारणेन जेडी सुपरमार्केट् विशालचुनौत्यस्य सामनां कुर्वन् अस्ति। महामारीयाः अनन्तरं विपण्यमागधा दुर्बलं भवति, मध्यमवर्गीयाः जनाः उपभोगविषये सावधानाः सन्ति, तथा च लाइव् प्रसारणस्य ई-वाणिज्यस्य तीव्रविकासेन पारम्परिके द्रुतगतिना गच्छन् उपभोक्तृवस्तूनाम् उद्योगे अपि नूतनाः परिवर्तनाः आगताः सन्ति
एतेषां चुनौतीनां सम्मुखे जिंगडोङ्ग सुपरमार्केट् इत्यनेन सामरिकस्तरस्य सकारात्मककार्याणि कृतानि सन्ति, तेषां मूलमूल्यानि "आपूर्तिशृङ्खला, उत्पादशक्तिः, गुणवत्ता-मूल्यानुपातः" इति स्पष्टतया प्रस्ताविताः सन्ति डिजिटल प्रौद्योगिक्याः माध्यमेन आपूर्तिशृङ्खलायाः अनुकूलनं तथा उत्पादनस्थानात् प्रत्यक्षतया मालवितरणं, व्ययस्य न्यूनीकरणं तथा च दक्षतायां सुधारः, जेडी सुपरमार्केटः बाजारस्य प्रवृत्तिभिः सह तालमेलं स्थापयति, उपभोक्तृवेदनाबिन्दून् आवश्यकतां च अन्वेषयति, उच्चवृद्धिविभागितस्य उत्पादस्य अन्वेषणं करोति अनुसरणं करोति, उपभोक्तृभ्यः आकर्षयितुं नूतनानि उत्पादानि निरन्तरं प्रक्षेपयति, उपभोक्तृभ्यः उत्तमं शॉपिंग-अनुभवं प्रदाति।
"उत्तमधनं दुष्टधनं बहिः निष्कासयति" इति अवधारणायाः अन्तर्गतं जेडी सुपरमार्केट् सक्रियरूपेण न्यूनमूल्येन रणनीतिं कार्यान्वयति, परन्तु उत्पादस्य गुणवत्तायां सेवास्तरस्य च सदैव सुधारं निर्वाहयति जेडी सुपरमार्केट् इत्यस्य दशकशः अरबौ कृषिसहायतापरियोजनानां समर्थनाय, उद्योगस्य समग्रप्रगतेः प्रवर्धनार्थं नूतनानां उत्पादानाम् आरम्भाय च दशकोटिरूप्यकाणां निवेशः कृतः अस्ति
अवगम्यते यत् जेडी सुपरमार्केट् इत्यस्य नूतनानां उपयोक्तृणां २०% वृद्धिः अभवत्, आदेशस्य मात्रा ३०% अधिकं वर्धिता, राजस्वेन च उच्चा द्वि-अङ्कीयवृद्धिः प्राप्ता उद्योगे घोरप्रतिस्पर्धायाः अभावेऽपि जेडी सुपरमार्केट् इत्यनेन दृढं व्यवहार्यं विकासक्षमता च प्रदर्शिता अस्ति ।
तस्मिन् एव काले दुष्टः आक्रमणः अपि उद्भूतः अस्ति यत् लाभं अधिकतमं कर्तुं केचन व्यवसायाः उत्पादस्य गुणवत्तायाः सेवास्तरस्य च अवहेलनां अपि कुर्वन्ति, येन अन्ततः विपण्यस्य अराजकता भवति, उपभोक्तृणां हितस्य हानिः च भवति एषा घटना चीनस्य विनिर्माण-उद्योगस्य निरन्तर-स्वस्थ-विकासे बाधां जनयिष्यति जेडी-सुपरमार्केट् उपभोक्तृभ्यः वास्तविकं मूल्यं आनेतुं उद्योगस्य समग्रप्रगतेः प्रवर्धनार्थं च नूतनानां विकासदिशानां सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति।