한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एच् एण्ड एम इत्यस्य अध्यक्षः सी यिदे महोदयः रूसीदेशीयः, चीनीयसंस्कृतेः प्रेम्णः विशेषज्ञः च अस्ति । सः स्वयमेव चीनदेशं गत्वा चीनीयसंस्कृतेः, विपण्यस्य च विषये जिज्ञासाभिः, अपेक्षाभिः च परिपूर्णः निवसति स्म । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य अवसरे सः "वास्तविक अर्थव्यवस्थायाः अङ्कीय-अर्थव्यवस्थायाः च गहन-एकीकरणस्य प्रवर्धनार्थं व्यवस्थायां सुधारः" इति विषयवस्तुना गभीररूपेण आकृष्टः अभवत्, एतत् मन्यते स्म न केवलं चीनदेशस्य अनेककम्पनीनां परिवर्तनं उन्नयनं च कर्तुं साहाय्यं करिष्यति, अपितु चीनदेशे निवेशं कुर्वतीनां विदेशीयकम्पनीनां कृते अवसरान् अपि प्रदाति।
तस्य अवलोकनानि निर्णयाः च यूटोपियनाः न सन्ति, अपितु चीनीयग्राहकानाम् आवश्यकतानां व्यवहारानां च गहनबोधस्य आधारेण भवन्ति । सी यिडे इत्यस्य मतं यत् चीनीय उपभोक्तारः फैशनयुक्तानि, उच्चगुणवत्तायुक्तानि, उचितमूल्यानि च उत्पादानि प्राधान्येन पश्यन्ति, तथा च नूतनानां उत्पादानाम् पुनरावर्तनीय-अद्यतनस्य अपेक्षाभिः परिपूर्णाः सन्ति एच् एण्ड एम निरन्तरं विपण्यां नूतनानां रणनीतयः प्रयतते, एतेषु परिवर्तनेषु सक्रियरूपेण अनुकूलतां च करोति ।
यथा, ते नानजिङ्ग् ईस्ट् रोड् इत्यत्र स्वस्य प्रमुखभण्डारस्य पुनर्निर्माणं कृत्वा स्वस्य उत्पादानाम् प्रचारार्थं jd.com इत्यादीनां अन्तर्जालमञ्चानां उपयोगं कृतवन्तः । डिजिटल अर्थव्यवस्थायाः तीव्रविकासेन सह एच् एण्ड एम अधिकं लचीलं कुशलं च शॉपिंग-अनुभवं निर्मातुं ऑनलाइन-अफलाइन-चैनेल्-इत्येतयोः अधिकं एकीकरणं कुर्वन् अस्ति ते अन्तर्राष्ट्रीय-आयात-प्रदर्शने त्रयः वर्षाणि यावत् क्रमशः भागं गृहीतवन्तः, अत्याधुनिक-फैशन-निर्माणं, आपूर्ति-शृङ्खला-परिवर्तनं, सफलता-नवीनीकरणं च प्रदर्शयन्ति, चीनीय-आपूर्तिकर्ताभिः भागिनैः च सह उत्पादन-मूल्य-शृङ्खलायाः हरित-परिवर्तनस्य निरन्तरं प्रचारं कृतवन्तः
सी यिडे इत्यस्य मतं यत् चीनीयविपण्ये विदेशीयनिवेशकानां विश्वासं सुधारयितुम् कुञ्जी चीनस्य निरन्तरं अनुकूलितव्यापारवातावरणे अस्ति। भविष्ये चीनदेशः विपण्यपरिवेषणं अधिकं शिथिलं करिष्यति तथा च सुधारद्वारा बौद्धिकसम्पत्त्याः संरक्षणं सुदृढं करिष्यति, व्यावसायिकवातावरणस्य निरन्तरसुधारं प्रवर्धयिष्यति, वास्तविक अर्थव्यवस्थायाः डिजिटल अर्थव्यवस्थायाः च गहनं एकीकरणस्य अन्वेषणं करिष्यति, येन अभिनववृद्धेः मार्गः प्रशस्तः भविष्यति तथा च साधारण समृद्धि।
एच् एण्ड एम चीनीयबाजारेण सह निकटसहकारसम्बन्धे सदैव आग्रहं कृतवान्, तथा च ग्राहकाः निर्विघ्नतया ऑनलाइन-अफलाइन-सम्बद्धतां प्राप्तुं स्वस्य डिजिटल-क्षेत्रस्य भौतिक-भण्डार-जालस्य च विस्तारं निरन्तरं कुर्वन् अस्ति तेषां मतं यत् चीनीयविपण्ये विकासस्य सम्भावना विशाला अस्ति, चीनदेशस्य महत्त्वपूर्णेषु फैशनब्राण्ड्षु अन्यतमः भवितुम् अग्रे अपि परिश्रमं करिष्यन्ति।