한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तियान जियाङ्गे इत्यस्य व्याख्यानेन ज्ञायते यत् जनसमूहः गहनं आत्मचिन्तनं समायोजनं च कुर्वन् अस्ति। ते अवगच्छन्ति यत् तेषां "पारम्परिक"कारानाम् बाधाभ्यः मुक्तिं कृत्वा नूतनानां ऊर्जावाहनानां भविष्यं आलिंगयितुं आवश्यकता वर्तते। जर्मन-फोक्सवैगन-वाहनस्य प्रवेशः अपि एतत् परिवर्तनं प्रतिबिम्बयति । जर्मनीदेशिनः स्वीकरोति यत् ते पर्याप्तं उत्तमाः न सन्ति, ते असफलाः इति स्वीकुर्वन्ति, नूतनानां आव्हानानां सामना कर्तुं च मिलित्वा कार्यं कर्तुं चयनं कुर्वन्ति ।
परन्तु जनसमूहः एकः नास्ति, विपण्यं च तीव्रगत्या परिवर्तमानम् अस्ति । केचन गैर-विपण्यकारकाः, यथा सर्वकारीयनीतयः, क्षेत्रीयविपण्यभेदाः च, जनसमूहं अधिकजटिलविकल्पानां सम्मुखीभवन्ति । केचन प्रदेशाः आशान्ति यत् स्थानीयविपण्यस्य स्थिरतां सुनिश्चित्य फोक्सवैगन-कम्पनी पारम्परिक-इन्धन-वाहनानां उत्पादनं निरन्तरं करिष्यति ।
परन्तु फोक्सवैगन-कम्पनी दूरं पृष्ठतः नास्ति । ते सक्रियरूपेण नूतनानां दिशानां अन्वेषणं कुर्वन्ति, आव्हानानां निवारणाय कार्यवाही च कुर्वन्ति। एकतः फोक्सवैगन-कम्पनी आन्तरिक-विपण्ये दृढं चैनल-मूलं स्थापयति, नूतन-विपण्येषु च विस्तारं कुर्वन् अस्ति । अपरपक्षे नूतनानां ऊर्जावाहनानां विकासाय संयुक्तरूपेण प्रवर्धयितुं विदेशीयपक्षैः सह अपि सहकार्यं कुर्वन्ति ।
यथा, फोक्सवैगनस्य रणनीतिकसाझेदाराः यथा होराइजन्, एक्सपेङ्ग् च अपि एतत् सकारात्मकं वृत्तिम् प्रतिबिम्बयन्ति । एते सहकारीसम्बन्धाः न केवलं तान्त्रिकविनिमयाः संसाधनसाझेदारी च सन्ति, अपितु भविष्यस्य विकासदिशानां प्रतिनिधित्वं कुर्वन्ति ।
तदतिरिक्तं फोक्सवैगनः अपि सक्रियरूपेण विपण्यप्रतिस्पर्धायाः प्रतिक्रियां ददाति तथा च व्ययस्य न्यूनीकरणस्य, दक्षतावर्धनस्य च उपायानां माध्यमेन दक्षतायां सुधारं करोति । परिवर्तनयात्रायाः ठोस आधारं स्थापयितुं ते उत्पादनक्षमतां कार्मिकसंरचनं च अनुकूलितुं परिश्रमं कुर्वन्ति।
उत्पादपरिचयस्य दृष्ट्या फोक्सवैगनं अधिकं सावधानं भवति, सफलतायै न त्वरितम् । तेषां कृते उपयोक्तृ-आवश्यकतानां विषये गहनं शोधं करणीयम् यत् ते सूचित-विकल्पं कर्तुं शक्नुवन्ति ।
सर्वेषु सर्वेषु फोक्सवैगनं महत्त्वपूर्णं परिवर्तनं कुर्वती अस्ति तथा च सक्रियरूपेण नूतनानां दिशानां अवसरानां च अन्वेषणं कुर्वन् अस्ति । ते अवसरं गृहीत्वा स्वसफलतां भविष्ये वहितुं निश्चिताः सन्ति।