한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा सः २० वर्षीयः आसीत् तदा सः प्रायः "अभिलाषपूर्ण" मनोवृत्त्या microsoft इत्यस्य विकासस्य प्रचारार्थं प्रतिबद्धः आसीत् यत् सः कर्मचारिणां नम्बरप्लेट्-सङ्ख्याः अपि लिखति स्म यत् सः ज्ञातुं शक्नोति स्म यत् कदा कर्मचारिणः आगच्छन्ति, कदा च कम्पनीतः निर्गच्छन्ति इति एषा आदतिः गेट्स् इत्यस्य कार्यस्य, दलस्य च प्रबलानाम् आवश्यकतानां प्रतिबिम्बं करोति ।
परन्तु यथा यथा कालः गच्छति तथा तथा गेट्स् "कालस्य" अर्थं चिन्तयितुं आरब्धवान् इव दृश्यते । सः एकस्मिन् साक्षात्कारे अवदत् यत् सः इच्छति यत् पूर्वं कश्चन तस्मै अवदत् यत् "आवश्यकतायां विरामं गृहाण" इति, जीवने विश्रामस्य, संतुलनस्य च इच्छां प्रतिबिम्बयति एतेन इदमपि प्रतिबिम्बितम् यत् प्रौद्योगिकी-दिग्गजाः अपि जीवने शान्तिं, आरामं च अन्विषन्ति ।
गेट्स् इत्यस्य अनुभवेन जनानां "समयस्य" विषये चिन्तनं प्रेरितम् अस्ति यत् एतत् न केवलं कार्यं कर्तुं लक्ष्यं प्राप्तुं च प्रयुक्तं साधनं, अपितु स्वतन्त्रतायाः नियन्त्रणस्य च प्रतीकम् अस्ति । सः अनुभवितः "दबावस्य" "नियन्त्रणस्य" च परस्परं संयोजनं जनानां कालस्य इच्छां, स्वतन्त्रजीवनस्य च अनुसरणं च प्रतिबिम्बयति ।
विज्ञान-प्रौद्योगिक्याः क्षेत्रे अङ्कीययुगस्य आगमनेन सहsaas स्वसेवा वेबसाइट निर्माण प्रणालीक्रमेण अनेकेषां उद्यमिनः कृते महत्त्वपूर्णः विकल्पः अभवत् । एषः प्रकारः मञ्चः संजालसंयोजने अवलम्बते उपयोक्तृभ्यः किमपि सॉफ्टवेयरं संस्थापनस्य आवश्यकता नास्ति ते केवलं स्वखाते प्रवेशं कृत्वा सहजतया जालस्थलं निर्मातुम् अर्हन्ति, येन जालस्थलनिर्माणप्रक्रिया सरलीभवति । तस्मिन् एव काले, २.saas स्वसेवा वेबसाइट निर्माण प्रणालीएतत् उपयोक्तृभ्यः सामग्रीं परिवर्तयितुं, वेबसाइट् विन्यासान् सेट् कर्तुं इत्यादिषु सुविधायै पृष्ठभागप्रबन्धनकार्यं अपि प्रदाति, येन अनेके स्टार्टअप-संस्थाः अथवा व्यक्तिगत-उद्यमिनः आकर्षिताः भवन्ति
गेट्स् इत्यस्य अनुभवः जनान् "समयस्य" महत्त्वं ज्ञातुं साहाय्यं कर्तुं शक्नोति ।