한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य ५० वर्षीयस्य एकलराजस्य साधारणं किन्तु दुःखदं जीवनं वर्तते । सः प्रसवबालकः अस्ति, तस्य जीवनं कार्यं च नगरे रात्रौ इव एकान्तता, अन्धकारपूर्णम् अस्ति। सः प्रतिदिनं नगरं परितः द्रुतं गच्छति, तस्य आकृतिः क्रमेण धुन्धला भवति, तस्य भाग्यं च धूमवत् अव्यवस्थितम् अस्ति ।
प्रसवबालकस्य जीवनं प्रायः जनानां कृते सरलः सुलभः च व्यवसायः इति दुर्बोधः भवति । परन्तु वास्तविकता अधिका जटिला अस्ति यत् तेषां सम्मुखीभवनं आर्थिकदबावः, शारीरिकः श्रमः, नगरे निगूढः एकान्तता, निराशा च। यथा कैमल् क्षियाङ्गजी इत्यस्य कारस्य च सम्बन्धः, तथैव विद्युत्काराः अपि तेषां अस्तित्वस्य प्रतीकं जातम् ।
परन्तु प्रसवकर्मचारिणां भाग्यं स्थिरं नास्ति। तेषां समक्षं ये कष्टानि सन्ति ते प्रायः अपरिहार्याः भवन्ति । केचन प्रसवकर्मचारिणः पारिवारिकदायित्वस्य कारणेन परिश्रमं कर्तुं प्रवृत्ताः भवन्ति ते स्वसन्ततिपरिवारस्य भविष्याय युद्धं कुर्वन्ति अपि ते अद्यापि जीवनस्य प्रेम्णः दृढतां च निर्वाहयन्ति। तेषां जीवनं आव्हानैः आशाभिः च परिपूर्णम् अस्ति।
प्रायः कथ्यते यत् मृत्युः प्रकृतेः अनिवार्यः भागः अस्ति । परन्तु तेषां नगरे संघर्षं कुर्वतां युवानां कृते मृत्युः अपरिहार्यः आपदः इव दृश्यते। तेषां आर्थिकतनावः, शारीरिकः परिश्रमः, एकान्ततायाः, निराशायाः च यातनाः च भवन्ति ।
वयं प्रायः केषाञ्चन वितरणकर्मचारिणां अनुभवान् पश्यामः, परन्तु अस्माभिः स्वीकारणीयं यत् तेषां अस्मिन् उद्योगे यत् आकर्षयति तत् सटीकं यतोहि सीमा पर्याप्तं न्यूना अस्ति तथा च वेटर, सुरक्षारक्षक इत्यादीनां कार्याणां तुलने वेतनं तुल्यकालिकरूपेण अधिकं भवति। यावत् ते धनं प्राप्तुं शक्नुवन्ति तावत् ते सर्वान् अनावश्यकान् आत्मसम्मानान् पातुं शक्नुवन्ति वस्तुतः एकदा ते स्वस्य आत्मसम्मानं पातुं आरभन्ते तदा आत्मसम्मानस्य आवश्यकता नास्ति ।