समाचारं
मुखपृष्ठम् > समाचारं

वज्रपातः, एकस्याः पीढीयाः युद्धकला-आख्यायिका

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ते कदाचित् विश्वस्य पौराणिकाः आसन्, प्रबलयुद्धकलाकौशलं, शूरवीरभावना च आसीत्, ते जनानां हृदयेषु सर्वदा आकांक्षिताः भवन्ति पिली, अजिन्, एतानि नामानि चलचित्रे प्रतीकवत् सन्ति, प्रेक्षकाणां मनसि यौवनस्य, रागस्य, स्वप्नानां च प्रकाशं विकीर्णयन्ति। तथापि कालस्य शक्तिः अनिवारणीया अस्ति। नूतनशतकस्य आगमनेन सर्वं परिवर्तनं जातम् । विशेषप्रभावानाम् उदयेन क्रमेण युद्धकला क्षीणतां प्राप्य प्राचीनस्मृतिः अभवत् ।

परन्तु युद्धकला अन्तर्धानं जातम् इति न भवति । अद्यतनयुद्धकलाचलच्चित्रेषु पूर्ववत् तेजस्वी नास्ति चेदपि तेषु अद्यापि प्रबलं आकर्षणं वर्तते । एतेषां युद्धकलानां उत्तराधिकारिणः अद्यापि मौनेन एतस्याः संस्कृतिस्य रक्षणं कुर्वन्ति, नूतनयुगे च योगदानं ददति। युद्धकलाकारानाम् युवानां पीढीभिः स्वस्य नूतनदृष्टिकोणैः जीवनशैल्याः अवगमनेन च युद्धकलानां अर्थः पुनः परिभाषितः । ते अद्यापि युद्धकलाप्रेमं पोषयन्ति, एतस्य उत्तराधिकारस्य निरन्तरतायै स्वस्य प्रयत्नस्य उपयोगं कुर्वन्ति ।

"तदा अहं एकमासे एव कारं क्रेतुं शक्नोमि स्म, मम परितः सर्वदा सुन्दराः महिलाः आसन्। गृहं क्रेतुं सुलभम् आसीत्। एताः एकदा गौरवपूर्णाः स्मृतयः अपि तेषां हृदये दुःखदः अभवन्। "किन्तु तत् वस्तुतः दुःखदम्। यदा भवन्तः अधः बहिः च भवन्ति तदा भवन्तः स्वस्य रक्तं विक्रेतुं अर्हन्ति..."

वृद्धाः युद्धकलागुरुभिः गहनविषादेन शोकेन च स्वकथाः कथयन्ति स्म । ते अद्यापि पूर्वदृश्यानि स्मरिष्यन्ति, परन्तु तेषां वास्तविकतायां असहायतायाः सामना कर्तव्यः अस्ति। ते स्वचिह्नं त्यक्तुं उत्सुकाः सन्ति, परन्तु नूतनयुगे स्वस्थानं न प्राप्नुवन्ति।