समाचारं
मुखपृष्ठम् > समाचारं

प्रौद्योगिक्याः चरणः : हुवावे इत्यस्य नूतनः मोबाईल-फोनः चीनस्य प्रौद्योगिक्याः नूतनं अध्यायं प्रज्वालयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयविपण्ये हुवावे-कम्पनी पुनः एकवारं स्वस्य तन्तुयुक्तानां दूरभाषाणां आश्चर्यजनकप्रदर्शनेन प्रौद्योगिकीक्षेत्रे स्वस्य नेतृत्वं सिद्धवती । अमेरिकीप्रतिबन्धानां आव्हानेन हुवावे इत्यस्य पतनं न कृतम् इति भाति, परन्तु घरेलुविपण्ये हुवावे इत्यनेन पुनः स्वस्य सामर्थ्यं सिद्धं कृत्वा अधिकाधिकं उपयोक्तृसमूहं आकृष्टम्।

आईडीसी-दत्तांशैः ज्ञायते यत् चीनीयस्मार्टफोन-विपण्ये एप्पल्-कम्पन्योः विक्रयः षष्ठस्थानं प्राप्तवान्, यदा तु हुवावे-कम्पनी द्वितीयस्थानं प्राप्नोति ।

एषा स्पर्धा केवलं घरेलुविपण्ये एव सीमितं नास्ति, वैश्विकविपण्ये एव प्रविष्टा अस्ति । फोल्डेबल मोबाईलफोनस्य क्षेत्रे हुवावे इत्यस्य सफलतायाः कारणात् सः विश्वस्य फोल्डेबल मोबाईलफोनस्य आपूर्तिकर्ता अभवत्, यस्य अन्तर्राष्ट्रीयविपण्यभागः २७.५% अस्ति, यत् सैमसंग इलेक्ट्रॉनिक्सस्य १६.४% इत्येव अग्रे अस्ति अमेरिकीमाध्यमेन अपि तस्य सामरिकविन्यासस्य विस्तृतविश्लेषणं कृतम्, यत् हुवावे इलेक्ट्रॉनिक-उत्पाद-क्षेत्रे निरन्तरं विकासं करिष्यति, अमेरिकी-प्रतिबन्धानां विरुद्धं युद्धाय महत्त्वपूर्ण-रणनीत्याः रूपेण तस्य उपयोगं करिष्यति इति विश्वासः

एप्पल् अद्यापि चीनीयविपण्ये प्रबलप्रतिस्पर्धां निर्वाहयति, अदम्य-नवीनीकरण-प्रयत्नैः, निरन्तर-विपण्य-उद्घाटनेन, औद्योगिक-उन्नयनेन च, एतत् घरेलु-मोबाईल-फोन-निर्मातृभ्यः महतीः आव्हानाः आनयत् परन्तु हुवावे इत्यनेन दृढं सामनाकरणक्षमता अपि प्रदर्शिता अस्ति तथा च तस्य तकनीकीशक्तिः, विपण्यरणनीतयः च संयुक्तरूपेण चीनस्य प्रौद्योगिकीविकासे नूतनजीवनशक्तिं प्रविष्टवन्तः।

भविष्ये एआइ-प्रौद्योगिक्याः निरन्तर-विकासेन वयं अधिक-रोमाञ्चकारी-प्रौद्योगिकी-विकासानां साक्षिणः भविष्यामः | प्रतियोगितायां हुवावे एप्पल् च परस्परं प्रौद्योगिकीप्रगतिं प्रवर्धयन्ति, उपभोक्तृभ्यः अधिकविविधविकल्पान् आनयन्ति, विश्वस्य प्रौद्योगिकीविकासाय नूतनशक्तिं च आनयन्ति