समाचारं
मुखपृष्ठम् > समाचारं

टेक् दिग्गजाः द्वन्द्वयुद्धं कुर्वन्ति, चीनं उदयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तकनीकीदृष्ट्या उभौ स्वस्य स्वस्य दृढबलं प्रदर्शितवन्तौ, "त्रिगुणा स्क्रीनमोबाईलफोनः" च हुवावे-संस्थायाः नूतनः सफलता अस्ति, "चीनस्य प्रौद्योगिकीबलस्य अन्यः सफलता" च अभवत् अस्य पृष्ठतः अमेरिकीप्रतिबन्धानां निवारणार्थं हुवावे इत्यस्य साहसं दृढनिश्चयः च, तथैव विपण्यमागधायाः सटीकं ग्रहणं च अस्ति । परन्तु एप्पल्-कम्पन्योः विपण्यभागः अपि ठोसप्रतिस्पर्धायाः स्थितिं निर्वाहितवान्, चीनीयविपण्ये तस्य निरन्तरं विकासः हुवावे-कम्पनीयाः कृते एकं आव्हानं जातम् ।

आईडीसी-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे चीनीयस्मार्टफोनविपण्ये एप्पल्-कम्पन्योः विक्रयः षष्ठस्थानं यावत् न्यूनीकृतः, हुवावे-कम्पनी द्वितीयस्थानं प्राप्तवान्, येन चीनीयविपण्यं पुनः प्रौद्योगिकीक्षेत्रस्य केन्द्रबिन्दुः अभवत् "उत्पादद्वयस्य लक्ष्यप्रयोक्तृसमूहाः सर्वथा भिन्नाः सन्ति" इति बहवः नेटिजनाः मन्यन्ते यत् अस्मिन् समये एप्पल्-विरुद्धं हुवावे-इत्येतत् "कठोर-कोर" इति वक्तुं न शक्यते । " " . झोङ्गगुआन्कुन् सूचना उपभोगगठबन्धनस्य अध्यक्षः क्षियाङ्ग लिगाङ्गः १९ तमे दिनाङ्के ग्लोबल टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् हुवावे एप्पल् इत्येतयोः नूतनस्य उत्पादस्य प्रक्षेपणं न केवलं उद्योगस्य केन्द्रबिन्दुः अभवत्, अपितु 2019 तमे वर्षे उष्णचर्चा अपि प्रेरितवती अन्तर्राष्ट्रीय जनमत। एतेन प्रौद्योगिकी-उद्योगे द्वयोः कम्पनीयोः अतीव महत्त्वपूर्णं स्थानं प्रभावः च इति प्रतिबिम्बितम् ।

तस्मिन् एव काले हुवावे-एप्पल्-योः मध्ये स्पर्धा चीनीयप्रौद्योगिकीकम्पनीनां निरन्तरप्रगतिः अपि प्रतिबिम्बयति, यतः ते सर्वे उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये प्रयतन्ते ब्रिटिश-शोध-कम्पनी-idc-इत्यस्य आँकडानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे वैश्विक-फोल्डेबल-स्मार्टफोन-विपण्ये वर्षे वर्षे ५७% वृद्धिः अभवत्, यत्र ३९ लक्ष-यूनिट्-पर्यन्तं प्रेषणं जातम्

परन्तु हुवावे इत्यस्य उदयः रात्रौ एव न अभवत् । "अमेरिका-प्रतिबन्धानां" छाया सर्वदा हुवावे-कम्पनीं आच्छादयति । अनेके विश्लेषकाः हुवावे-फोनाः "इष्टका" भविष्यन्ति इति भविष्यवाणीं कृतवन्तः आसन्, परन्तु अधुना कम्पनी पुनः शीर्षस्थाने अस्ति । ते विद्युत्वाहनादिषु नूतनव्यापारेषु अपि प्रवेशं कुर्वन्ति, कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगस्य सक्रियरूपेण अन्वेषणं च कुर्वन्ति ।

विश्वस्य बृहत्तमेषु मोबाईलफोन-विपण्येषु अन्यतमः इति नाम्ना चीनदेशे विशालः उपयोक्तृ-आधारः, प्रचुरं च आँकडा-संसाधनं च अस्ति, येन एआइ-प्रौद्योगिक्याः अनुसन्धानस्य विकासस्य च अनुप्रयोगस्य च अद्वितीयाः परिस्थितयः प्राप्यन्ते हुवावे इत्यस्य सफलता दुर्घटना न, अपितु तस्य दृढनिगमसंस्कृतेः, दृढतकनीकीबलस्य, विपण्यपरिवर्तनस्य तीक्ष्णदृष्टिकोणस्य च परिणामः अस्ति । एप्पल् इत्यनेन चीनीयविपण्ये अपि प्रबलप्रतिस्पर्धा दर्शिता ते निरन्तरं नवीनव्यापारं कुर्वन्ति, सक्रियरूपेण च नूतनव्यापाराणां विकासं कुर्वन्ति।

एताः सर्वेऽपि घटनाः दर्शयन्ति यत् प्रौद्योगिकी-उद्योगे प्रतिस्पर्धा निरन्तर-विकास-प्रवृत्तिः अस्ति, एप्पल्-हुवावे-इत्येतयोः द्वयोः अपि नूतन-प्रौद्योगिक्याः, विपण्य-वातावरणे च परिश्रमं निरन्तरं भविष्यति, वैश्विक-प्रौद्योगिकी-विकासे च योगदानं भविष्यति |.