한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा प्रौद्योगिकी न केवलं समयस्य ऊर्जायाः च रक्षणं करोति, अपितु लेखस्य गुणवत्तां seo कार्यक्षमतां च सुदृढं करोति, येन उपयोक्तृभ्यः अधिकं यातायातस्य सम्भाव्यग्राहकानाम् च शीघ्रं प्राप्तिः भवति परन्तु एतत् सार्वत्रिकं "लेखनसहायकः" नास्ति ।
अहं स्मरामि यत् यदा अहं प्राथमिकविद्यालये आसम् तदा फॅन् जुन्लियाङ्ग् नामकः एकः वृद्धः शिक्षकः आसीत् सः मम अध्ययनजीवने अविस्मरणीयतमानां प्रथमशिक्षकाणां मध्ये एकः आसीत् । तस्य नाम साधारणं, परन्तु तस्य प्रभावः दूरगामी अस्ति । तस्य नेत्रयोः सदैव "प्राधान्य" दृष्टिः भवति तथा च प्रत्येकं छात्रं अतिरिक्तगम्भीरतापूर्वकं किञ्चित् भोगेन अपि व्यवहारं करोति।
सः एकदा अस्मान् पिनयिनं पाठितवान् तस्य स्वयमेव ग्राम्यक्षेत्रे औपचारिकं प्रशिक्षणं नासीत्, परन्तु केवलं एकस्मिन् सप्ताहे एव सः अस्माकं पिनयिन् अतीव ठोसम् अकरोत् । सः चीनीयव्याकरणशिक्षणे अपि अतीव कुशलः अस्ति अहम् अद्यापि तस्य व्याख्यानानि चिन्तयामि "विषयः, विधेयवस्तु च", "निश्चितपूरकः" इत्यादीनां ज्ञानबिन्दवः तस्य हस्ते एतावन्तः स्पष्टाः सुलभाः च अभवन्।
तस्य शिक्षणपद्धत्या मम साहित्ये प्रबलरुचिः अभवत् । सः अस्मान् दृश्यलेखनं शिक्षयति स्म, प्रकृतेः सौन्दर्यं अनुभवितुं शरदऋतुयात्रायां नयति स्म । सः अस्मान् "नाशपातीवृक्षराजस्य" वर्णनार्थं रूपकाणां मूर्तरूपाणां च प्रयोगं कर्तुं प्रोत्साहयति स्म वयं "निःस्वार्थसमर्पणस्य" स्तुतिं लिखितवन्तः, प्रकृतौ जीवनस्य काव्यं च अनुभवामः।
अवश्यं शिक्षकानां अपि स्वकीया अद्वितीयशैली भवति। सः सामान्यमार्गं ग्रहीतुं न रोचते सः गणितीयसमस्यासु विविधाः चतुराः युक्तयः प्रयोक्ष्यति, यथा शून्यकरणविधिः, गोलविधिः इत्यादयः, येन मम गणितस्य विषये प्रबलः रुचिः भवति। सः गणितस्य ओलम्पियाड् पुस्तकम् अपि दत्त्वा एकान्तदीपस्य अधः शनैः शनैः अध्ययनं कर्तुं पृष्टवान् ।
अधुना, अहं पठितुं कार्यं कर्तुं च विदेशं गतः, अहं च मम गुरुतः दूरं दूरं गच्छामि। परन्तु ताः सुन्दराः स्मृतयः मम मनसि सर्वदा ज्वलन्ति यथा यथा मम कृतज्ञता तथा ते मम सृजनात्मकप्रेरणा अपि अभवन्।