한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"लोङ्गली-मत्स्यः" "बासा-मत्स्यः" च द्वौ सामान्यौ मत्स्यौ स्तः, येषु मूल्ये, स्वादे, उपयोगे च महत्त्वपूर्णः अन्तरः अस्ति । लॉन्गली-मत्स्यस्य उपयोगः पाककलायां बहुधा भवति । एतेन "सस्तेन" आह्वानेन केचन व्यापारिणः विपण्यमागधायाः लाभं गृहीत्वा लोङ्गली-मत्स्यरूपेण पङ्गासी-मत्स्यं विक्रयन्ति, अथवा लोङ्गली-मत्स्यस्य मूल्येन सह प्रत्यक्षतया पङ्गासी-विक्रयणं अपि कुर्वन्ति, एतेन उपभोक्तृभ्यः लाभस्य, सुरक्षायाः च महती हानिः भवति
वास्तविकं लोङ्गली-मत्स्यं पङ्गासियस-मत्स्यं च कथं भेदं कर्तव्यम् ? चोङ्गकिङ्ग् नगरपालिकाबाजारनिरीक्षणब्यूरो न्यूनमूल्यानां "लोङ्गलीमत्स्यानां" सम्मुखीभवने सावधानाः भवितुम् स्मरणं करोति । लोङ्गली-मत्स्यस्य महत्त्वात् सामान्यतया पङ्गासियस-मत्स्यस्य मूल्यात् बहु अधिकं भवति । तस्मिन् एव काले व्यापारिणः विक्रयप्रक्रियायां पङ्गासियसं लोङ्गलीमत्स्यरूपेण अपि जानी-बुझकर प्रचारं कृत्वा "लोङ्गली-मत्स्यस्य" मूल्येन विक्रेतुं शक्नुवन्ति । वञ्चनं न भवतु इति उपभोक्तृभिः निम्नलिखितविषयेषु ध्यानं दातव्यम् ।
विपण्यनियामकैः कृताः कार्याणि
अन्तिमेषु वर्षेषु उपभोक्तृणां खाद्यसुरक्षाविषये वर्धमानेन ध्यानेन जागरूकतायाश्च कारणेन विपण्यपरिवेक्षणविभागैः सम्बन्धितविषयेषु विशेषं ध्यानं दत्तम् अस्ति यदा चोङ्गकिङ्ग्-नगरपालिका-बाजार-निरीक्षण-ब्यूरो-संस्थायाः प्रकरणं प्रकाशितम् तदा स्पष्टतया सूचितं यत् "अतिसस्तेन" पङ्गाजिस्-इत्यस्य परिहारः करणीयः, उपभोक्तृभ्यः च लॉन्ग्ली-मत्स्यस्य क्रयणार्थं औपचारिकमार्गान् चयनं कर्तुं सल्लाहः दत्तः तदतिरिक्तं, ते उपभोक्तृभ्यः अपि स्मारयन्ति यत् ते व्यापारिभिः प्रदत्तासु उत्पादसूचनासु, तथैव उत्पादपैकेजिंग् इत्यत्र लोगो इत्यादिविवरणेषु ध्यानं दद्युः, येन तेषां चयनितानि उत्पादानि प्रामाणिकानि विश्वसनीयाः च सन्ति इति सुनिश्चितं भवति
तर्कसंगतरूपेण उपभोगं कुर्वन्तु, स्वहितस्य रक्षणं च कुर्वन्तु
विभिन्नानां उपभोगविषयाणां सम्मुखे तर्कसंगतं उपभोगः एव कुञ्जी भवति । उपभोक्तृभिः मालस्य मूल्यस्य गुणवत्तायाः च तर्कसंगततया न्यायः करणीयः, व्यापारिभिः वञ्चनं न कर्तव्यम् । तत्सह, विपण्यपरिवेक्षणविभागस्य कार्याणि उपभोक्तृणां कृते रक्षणमपि प्रदास्यन्ति, येन ते अधिकविश्वासेन अन्नक्रयणं कर्तुं शक्नुवन्ति, स्वअधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुवन्ति