समाचारं
मुखपृष्ठम् > समाचारं

उपभोक्तृअधिकारसंरक्षणम् : "लोङ्गली मत्स्य" तथा "बाशा मत्स्य" इत्येतयोः मध्ये भेदः कथं करणीयः ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"लोङ्गली-मत्स्यः" "बासा-मत्स्यः" च द्वौ सामान्यौ मत्स्यौ स्तः, येषु मूल्ये, स्वादे, उपयोगे च महत्त्वपूर्णः अन्तरः अस्ति । लॉन्गली-मत्स्यस्य उपयोगः पाककलायां बहुधा भवति । एतेन "सस्तेन" आह्वानेन केचन व्यापारिणः विपण्यमागधायाः लाभं गृहीत्वा लोङ्गली-मत्स्यरूपेण पङ्गासी-मत्स्यं विक्रयन्ति, अथवा लोङ्गली-मत्स्यस्य मूल्येन सह प्रत्यक्षतया पङ्गासी-विक्रयणं अपि कुर्वन्ति, एतेन उपभोक्तृभ्यः लाभस्य, सुरक्षायाः च महती हानिः भवति

वास्तविकं लोङ्गली-मत्स्यं पङ्गासियस-मत्स्यं च कथं भेदं कर्तव्यम् ? चोङ्गकिङ्ग् नगरपालिकाबाजारनिरीक्षणब्यूरो न्यूनमूल्यानां "लोङ्गलीमत्स्यानां" सम्मुखीभवने सावधानाः भवितुम् स्मरणं करोति । लोङ्गली-मत्स्यस्य महत्त्वात् सामान्यतया पङ्गासियस-मत्स्यस्य मूल्यात् बहु अधिकं भवति । तस्मिन् एव काले व्यापारिणः विक्रयप्रक्रियायां पङ्गासियसं लोङ्गलीमत्स्यरूपेण अपि जानी-बुझकर प्रचारं कृत्वा "लोङ्गली-मत्स्यस्य" मूल्येन विक्रेतुं शक्नुवन्ति । वञ्चनं न भवतु इति उपभोक्तृभिः निम्नलिखितविषयेषु ध्यानं दातव्यम् ।

  1. ** उत्पादविवरणस्य जाँचं कुर्वन्तु**: उत्पादविवरणं सावधानीपूर्वकं पठन्तु तथा च पश्यन्तु यत् उत्पादस्य नाम, चित्राणि, विनिर्देशाः अन्यविवरणानि च अपेक्षायाः अनुरूपाः सन्ति वा।
  2. **व्यापारिणां योग्यतानां सेवानां च जाँचं कुर्वन्तु**: नियमितव्यापारिणं चयनं कर्तुं तस्य व्यावसायिक-अनुज्ञापत्रस्य अन्येषां प्रासंगिकसूचनानां च पुष्टिं कर्तुं प्रयतध्वम्।
  3. ** मत्स्यस्य गुणवत्तायां ध्यानं ददातु**: केचन व्यापारिणः जानी-बुझकर पङ्गसियसं लोङ्गली-मत्स्यरूपेण वेषं धारयिष्यन्ति, यस्य परिणामेण मत्स्यस्य गुणवत्तायां व्यभिचारः भविष्यति, यथा मत्स्यस्य संकोचनं, जलस्य हानिः इत्यादयः एतेन वणिक्-असत्य-कार्यक्रमाः प्रतिबिम्बिताः भवितुम् अर्हन्ति , उपभोक्तृभ्यः स्मरणं कुर्वन्तु सावधानीपूर्वकं क्रीणीत।

विपण्यनियामकैः कृताः कार्याणि

अन्तिमेषु वर्षेषु उपभोक्तृणां खाद्यसुरक्षाविषये वर्धमानेन ध्यानेन जागरूकतायाश्च कारणेन विपण्यपरिवेक्षणविभागैः सम्बन्धितविषयेषु विशेषं ध्यानं दत्तम् अस्ति यदा चोङ्गकिङ्ग्-नगरपालिका-बाजार-निरीक्षण-ब्यूरो-संस्थायाः प्रकरणं प्रकाशितम् तदा स्पष्टतया सूचितं यत् "अतिसस्तेन" पङ्गाजिस्-इत्यस्य परिहारः करणीयः, उपभोक्तृभ्यः च लॉन्ग्ली-मत्स्यस्य क्रयणार्थं औपचारिकमार्गान् चयनं कर्तुं सल्लाहः दत्तः तदतिरिक्तं, ते उपभोक्तृभ्यः अपि स्मारयन्ति यत् ते व्यापारिभिः प्रदत्तासु उत्पादसूचनासु, तथैव उत्पादपैकेजिंग् इत्यत्र लोगो इत्यादिविवरणेषु ध्यानं दद्युः, येन तेषां चयनितानि उत्पादानि प्रामाणिकानि विश्वसनीयाः च सन्ति इति सुनिश्चितं भवति

तर्कसंगतरूपेण उपभोगं कुर्वन्तु, स्वहितस्य रक्षणं च कुर्वन्तु

विभिन्नानां उपभोगविषयाणां सम्मुखे तर्कसंगतं उपभोगः एव कुञ्जी भवति । उपभोक्तृभिः मालस्य मूल्यस्य गुणवत्तायाः च तर्कसंगततया न्यायः करणीयः, व्यापारिभिः वञ्चनं न कर्तव्यम् । तत्सह, विपण्यपरिवेक्षणविभागस्य कार्याणि उपभोक्तृणां कृते रक्षणमपि प्रदास्यन्ति, येन ते अधिकविश्वासेन अन्नक्रयणं कर्तुं शक्नुवन्ति, स्वअधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुवन्ति