한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनेकाः जनाः आशां कुर्वन्ति यत् एआइ उत्तमं भविष्यं आनेतुं शक्नोति, तथा च सीआईसीसी इत्यस्य शोधदलेन एआइ विकासस्य क्षमतायाः परिमाणात्मकं विश्लेषणं द्वयोः पक्षयोः माध्यमेन कृतम्: प्रौद्योगिकीक्रियाकलापः, विपण्यक्रियाकलापः च परिणामेषु ज्ञायते यत् अमेरिकादेशः प्रौद्योगिकीक्रियायां अग्रणी अस्ति, यदा तु चीनदेशः विपण्यमैत्रीविषये महतीं क्षमताम् दर्शयति । यदि एआइ विकासः सफलः भवति तर्हि महती आर्थिकवृद्धिः भविष्यति तथा च सकलराष्ट्रीयउत्पादस्य दुगुणा अपि भवितुम् अर्हति ।
परन्तु एआइ-द्वारा आनीताः स्केल-अर्थव्यवस्थाः अपि अनेकानि आव्हानानि सम्मुखीभवन्ति । पेङ्ग वेनशेङ्ग इत्यस्य मतं यत् ऊर्जायाः उपभोगः, आँकडाशासनं, नैतिकता, सुरक्षा च इत्यादयः कारकाः एआइ-संस्थायाः परिमाणस्य अर्थव्यवस्थायाः पूर्णविकासं सीमितं करिष्यन्ति तस्मिन् एव काले जलवायुपरिवर्तनस्य खतराम् उपेक्षितुं न शक्यते इति कारणेन अनेके विद्वांसः पर्यावरणविषयेषु ध्यानं ददति ।
भविष्ये रोजगारस्य उपरि प्रभावः अपि चिन्ताजनकः अस्ति। सीआईसीसी शोधदलस्य शोधपरिणामाः दर्शयन्ति यत् एआइ इत्यस्य प्रभावः हस्तश्रमक्षेत्रे अधिकं महत्त्वपूर्णतया प्रतिबिम्बितः भवति। यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा अनेकानि पारम्परिकानि कार्याणि प्रतिस्थापितानि भविष्यन्ति। परन्तु तत्सह एआइ जनानां कृते नूतनान् अवसरान् अपि आनयति। भविष्यस्य कार्यबलं अधिकसृजनात्मकं बहुमूल्यं च कार्यक्षेत्रं प्रति स्थानान्तरं करिष्यति, येन समग्ररोजगारसंरचनायाः अनुकूलनं भविष्यति तथा च सामूहिकबेरोजगारी न भविष्यति।
तदतिरिक्तं समाजस्य समग्रसुधारं सुनिश्चित्य एआइ-युगे श्रमसुरक्षासामाजिकवितरणनीतिषु अपि सर्वकारेण समायोजनस्य आवश्यकता वर्तते।
सम्बन्धित कीवर्ड : १. कृत्रिम बुद्धि, भविष्य, प्रौद्योगिकी विकास, सामाजिक विकास, हरित विकास, रोजगार, नैतिकता, पर्यावरण संरक्षण।