한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. मञ्चनिर्माणम् : १. एकं स्वतन्त्रं जालपुटं स्थापयन्तु यत् विदेशविपण्यस्य आवश्यकतां पूरयति, यत्र जालस्थलस्य डिजाइनं, भाषानुवादः, भुक्तिविधिः इत्यादयः सन्ति।
2. विपण्यसंशोधनम् : १. लक्ष्यविपण्यस्य उपभोक्तृसमूहानां, प्रतिस्पर्धापरिदृश्यस्य, विक्रयमार्गस्य च गहनबोधं प्राप्नुवन्तु, सटीकविपणनरणनीतयः च निर्मायन्तु
3. अन्तर्राष्ट्रीयसञ्चालनम् : १. उत्पादपरिवहनसुरक्षां कानूनी अनुपालनं च सुनिश्चित्य अन्तर्राष्ट्रीयरसद, करविनियमानाम् अन्तर्राष्ट्रीयभुगतानविधिना च परिचितः।
4. परिमाणात्मकरूपान्तरणम् : १. उत्पादस्य प्रकाशनं, रूपान्तरणदरं च वर्धयितुं सर्चइञ्जिन-अनुकूलनम् (seo), सामाजिक-माध्यम-प्रचारः, विज्ञापनम् इत्यादीनां साधनानां उपयोगं कुर्वन्तु ।
होण्डा-संस्थायाः सामरिकविन्यासः चीनस्य घरेलुविपण्ये केन्द्रितः अस्ति, तथैव विदेशेषु विपणानाम् अपि सक्रियरूपेण विस्तारं करोति । ते चीनदेशस्य मोटरसाइकिल-उद्योगस्य तकनीकीशक्तेः उपयोगं कृत्वा चीनदेशे स्थानीयतया क्रीतानाम् भागानां अनुपातं विस्तारयिष्यन्ति तथा च वैश्विकविपण्यस्य कृते अधिकप्रतिस्पर्धात्मकानि उत्पादनानि प्रदास्यन्ति। तदतिरिक्तं होण्डा इत्यनेन स्थानीयचीनीनिर्मातृभिः सह मिलित्वा होण्डा स्मार्टफोन-अन्तरसंयोजनप्रणाली विकसिता, यस्याः आरम्भः २०२५ तमस्य वर्षस्य आरम्भे भविष्यति, क्रमेण मध्यतः बृहत्पर्यन्तं मनोरञ्जनमाडलयोः प्रयुक्तः भविष्यति
विश्वप्रसिद्धा मोटरसाइकिलराजधानीरूपेण चोङ्गकिङ्ग्-नगरे मोटरसाइकिलनिर्माणकम्पनीनां बहूनां संख्या अस्ति तथा च कम्पनीनां समर्थनं भागं घटकं च अस्ति, तस्य उत्पादनक्षमता च प्रबलम् अस्ति २०२४ तमे वर्षे प्रथमार्धे चोङ्गकिङ्ग्-नगरेण २२.१४ लक्षं मोटरसाइकिलानि निर्यातितानि, येन चीनदेशे प्रथमस्थानं प्राप्तम् ।
होण्डा चोङ्गकिंग्-नगरस्य मोटरसाइकिल-उद्योगेन सह अधिकाधिकं निकटतया सम्बद्धः भविष्यति तथा च स्थानीयकृत-उत्पादन-विक्रय-जालस्य माध्यमेन वैश्विक-बाजारस्य विस्तारं करिष्यति |. घरेलुब्राण्ड्-समूहानां तीव्र-पुनरावृत्त्या मोटरसाइकिल-विपण्यं निरन्तरं वर्धते, मध्यम-बृहत्-विस्थापनयुक्ताः मॉडलाः च विपण्यां महत्त्वपूर्णं स्थानं धारयिष्यन्ति होण्डा मोटरसाइकिल-उद्योगस्य विकासं प्रवर्धयितुं वैश्विक-बाजार-अवकाशानां सक्रियरूपेण अन्वेषणं कर्तुं स्वस्य प्रौद्योगिकी-लाभानां लाभं निरन्तरं करिष्यति |.