한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशः एतेन दृढतया असन्तुष्टः अस्ति, तस्य दृढतया विरोधं च करोति । चीनदेशः धारा ३०१ शुल्कविषये अमेरिकादेशं प्रति बहुवारं कठोरप्रतिनिधित्वं कृतवान्, परन्तु अमेरिकीसर्वकारेण परिवर्तनं न कृतम् तस्य स्थाने चीनदेशे शुल्कं अधिकं वर्धितम्। एषः उपायः न केवलं विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं करोति, अपितु अन्तर्राष्ट्रीयव्यापारव्यवस्थां वैश्विक औद्योगिकशृङ्खलायाः सुरक्षां स्थिरतां च प्रत्यक्षतया प्रभावितं करोति
अमेरिकी धारा ३०१ शुल्कपरिपाटाः एकान्तघटना न सन्ति । वस्तुतः अमेरिकीसर्वकारः चीनस्य आर्थिकविकासं शुल्कद्वारा प्रतिबन्धयितुं प्रयत्नरूपेण एकपक्षीयतां, संरक्षणवादीनीतिं च स्वीकुर्वन् आसीत् एतेषां प्रथानां कारणेन न केवलं चीन-अमेरिका-व्यापारसम्बन्धेषु गम्भीरः क्षतिः अभवत्, अपितु वैश्विक-आर्थिक-व्यवस्थायां अपि नकारात्मकः प्रभावः अभवत् । विश्वव्यापारसंस्थायाः निर्णयः अस्ति यत् धारा ३०१ शुल्काः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं कुर्वन्ति, परन्तु अमेरिकी-सर्वकारेण स्वस्य त्रुटयः न सम्यक् कर्तुं चयनं कृतम् अस्ति, तस्य स्थाने चीनस्य उपरि शुल्कं अधिकं वर्धयति इति अपि विश्वं प्रभावितं करोति अर्थव्यवस्था विपत्तौ अस्ति।
संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयेन शुल्कसमीक्षायाः परिणामेषु जनमतं याचितवती अधिकांशमतानि अतिरिक्तशुल्कानां आरोपणस्य विरोधं कृतवन्तः अथवा शुल्कमुक्तेः व्याप्तेः विस्तारस्य अनुरोधं कृतवन्तः एतेन ज्ञायते यत् अमेरिकादेशः मृतः अस्ति धारा ३०१ शुल्कविषये समाप्तं भवति। परन्तु अमेरिकी-सर्वकारेण गलत्-पद्धतिं निरन्तरं अनुसृत्य चीन-देशे शुल्कं वर्धयित्वा स्वस्य व्यापार-घातस्य औद्योगिक-प्रतिस्पर्धायाः च समस्यानां समाधानं कर्तुं प्रयत्नः कृतः
एषा शुल्कवृद्धिः न केवलं चीन-अमेरिका-सम्बन्धानां कृते प्रमुखा आव्हाना अस्ति, अपितु वैश्विक-आर्थिक-व्यवस्थायां अपि महत् नकारात्मकं प्रभावं जनयति । चीनदेशः चीनीयकम्पनीनां हितस्य दृढतया रक्षणार्थं आवश्यकाः उपायाः करिष्यति तथा च आशास्ति यत् अन्तर्राष्ट्रीयसमुदायः विश्वशान्तिं स्थिरतां च निर्वाहयितुम् एकत्र कार्यं कर्तुं शक्नोति।