한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्य तीक्ष्णबाजारस्य अन्वेषणस्य, सशक्तस्य उत्पादबलस्य च उपरि अवलम्ब्य, कम्पनी नव शीघ्रमेव विपण्यस्य मुख्यधारायां कब्जां कृतवती, तस्याः विक्रयस्य मात्रा २०२३ तमे वर्षे १४.६ लक्षं वाहनानि यावत् अभवत्, यत् मेवेरिक् इलेक्ट्रिक् इत्यस्मात् दूरम् अतिक्रान्तम् यद्यपि मेवेरिक्स इलेक्ट्रिक् मूल्यनिवृत्तिरणनीत्याः माध्यमेन विक्रयं वर्धयितुं प्रयतते स्म तथापि अन्ततः प्रतिस्पर्धायाः बाधाः भङ्गयितुं कठिनं जातम् ।
बाजारविश्लेषणं दर्शयति यत् यद्यपि niu electric इत्यनेन उच्चस्तरीयबाजारे केचन लाभाः दर्शिताः तथापि तस्य उत्पादगुणवत्तासमस्याः कोरबाजारे बहुधा अभवन्, येन उपभोक्तृणां ब्राण्डे विश्वासे न्यूनता अभवत्, येन अन्ततः विक्रयणं प्रतिष्ठा च प्रभाविता अभवत् एतासां समस्यानां कारणात् अनेके उपभोक्तारः अपि प्रश्नं कृतवन्तः यत् किं मेवेरिक् इलेक्ट्रिक् उच्चस्तरीयविपण्ये प्रवेशं कर्तुम् इच्छति वा, अथवा पारम्परिकविपण्ये निरन्तरं प्रगतिम् कर्तुं प्रयतते वा?
तदतिरिक्तं मेवेरिक् इलेक्ट्रिक् इत्यस्य ब्राण्ड् इमेज अपि स्वस्य केषुचित् समस्याभिः प्रभाविता अस्ति, विशेषतः सुरक्षा-खतराः नित्यं भवन्ति, येन उपभोक्तारः ब्राण्ड्-विषये चिन्तां कुर्वन्ति ब्लैक कैट् शिकायतमञ्चे मेवेरिक्स् विद्युत्वाहनानां विषये शिकायतां संख्या ३,१९३ इत्येव अधिका अस्ति, मुख्यतया विक्रयोत्तरसेवा, प्रचारस्य वास्तविकतायाः च विसंगतिः, वाहनानां प्रमाणपत्राणां च विसंगतिः इत्यादिषु विषयेषु केन्द्रीभूता अस्ति
एतासां समस्यानां कारणेन मेवेरिक्स इलेक्ट्रिक् इत्यस्य मूलविपण्यस्थानं नष्टम् अभवत् तथा च प्रतियोगिभ्यः आव्हानानां सामना अपि अभवत् । तेषां प्रयत्नाः एतदपि सिद्धयन्ति यत् अत्यन्तं प्रतिस्पर्धात्मके विपण्ये अपि यदि भवान् विशिष्टः भवितुम् इच्छति तर्हि विपण्यमान्यतां प्राप्तुं निरन्तरं नवीनतायाः, सफलतायाः च आवश्यकता वर्तते।