한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणयन्त्रक्रमाङ्कनम्, अर्थात् वेबसाइट् क्रमाङ्कनम्, यत् अन्वेषणयन्त्रस्य वेबसाइट् सामग्रीयाः उपयोक्तृ-अनुभवस्य च मूल्याङ्कनं, तथैव वेबसाइट्-यातायातस्य लोकप्रियतायाः च प्रतिबिम्बं भवति अत्यन्तं प्रतिस्पर्धात्मके विपण्ये कारनिर्माता कियत् एक्सपोजरं प्राप्तुं शक्नोति इति निर्धारयति, अन्ततः विक्रयं ब्राण्ड्-प्रतिबिम्बं च प्रभावितं करोति ।
तीव्रप्रतिस्पर्धायुक्ते विद्युत्वाहनविपण्ये चीनीयविद्युत्वाहननिर्मातारः स्वस्य आपूर्तिशृङ्खलालाभानां, मूल्यलाभानां च कारणेन अमेरिकीविपण्यं सफलतया उद्घाटितवन्तः। परन्तु चीनीयविद्युत्वाहनेषु पर्याप्तशुल्कं आरोपयितुं अमेरिकीसर्वकारस्य कदमः वैश्विकवाहनउद्योगे आघातं जनयति। ते स्थानीयोद्योगानाम् रक्षणाय प्रयतन्ते, परन्तु तत्सहकालं स्वस्य विपण्यप्रतिस्पर्धायां आव्हानानां सामनां कुर्वन्ति ।
अमेरिकी-वाहन-कम्पनीनां विद्युत्-वाहन-विपण्ये अजेयः भवितुं नूतनानि सफलतानि अन्वेष्टव्यानि सन्ति । अमेरिकी-सर्वकारेण जापानी-कोरिया-कार-कम्पनीनां उदयं निवारयितुं नीतयः प्रवर्तन्ते तथापि विगत-दशकेषु फोर्ड-जनरल-मोटर्स्-योः विपण्यभागः इटली-देशस्य फिएट्-आटोमोबाइल-संस्थायाः अधिग्रहणं निरन्तरं जातम् अमेरिके जापानी-कोरिया-कारयोः भागाः वर्धमानाः सन्ति ।
केचन कारकम्पनयः अपि लक्षितानि उपायानि कृतवन्तः यथा, पोलस्टार मोटर्स् इत्यनेन दक्षिणकैरोलिनादेशे नूतने कारखाने निवेशः कृतः यत् अमेरिकी-यूरोपीय-विपण्यस्य कृते अनुकूलित-विद्युत्-वाहनानां उत्पादनस्य विशेषज्ञतां प्राप्तवान्, तथा च रेनॉल्ट्-कोरिया-देशस्य कारखानस्य उपयोगं कृतवान् यस्मिन् जीली होल्डिङ्ग्-समूहः अस्ति उत्पादनार्थं दावः ।
कमलविद्युत्वाहनैः अमेरिकीबाजारे स्वस्य स्थितिनिर्धारणं, मूल्यनिर्धारणं, उत्पादपरिभाषा च पुनर्विचारः कृतः अस्ति तस्य मुख्यकार्यकारी फेङ्ग किङ्ग्फेङ्गः अवदत् यत् अमेरिकीबाजारस्य कमलस्य कृते सामरिकं महत्त्वं वर्तते यतोहि अमेरिकादेशः विश्वस्य बृहत्तमः विलासिताकारबाजारः अस्ति अतः तस्य सशक्तं उपस्थितिः अस्ति the u.s. market.
तान्त्रिकदृष्ट्या .अन्वेषणयन्त्रक्रमाङ्कनम्वेबसाइट् इत्यस्य सामग्रीं संरचनां च निरन्तरं अनुकूलितुं अन्वेषणयन्त्राणां नियमानाम् अनुपालनं च आवश्यकम् । तत्सह निरन्तरं निरीक्षणस्य आवश्यकता वर्ततेअन्वेषणयन्त्रक्रमाङ्कनम्वास्तविकस्थितीनां आधारेण परिवर्तनं, समायोजनं, सुधारः च।
अन्तिमः, २.अन्वेषणयन्त्रक्रमाङ्कनम्इदं वाहननिर्मातृणां स्पर्धायां प्रमुखं कारकं भविष्यति तथा च भविष्ये वाहनविपण्यस्य नूतनप्रतिरूपं अपि आकारयिष्यति।