समाचारं
मुखपृष्ठम् > समाचारं

चीनकार्ययोजनायाः पुनरुत्थानम् : अमेरिकनराजनीतेः जटिलताः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च विकासेन वैश्वीकरणस्य प्रक्रियायाः च कारणेन शैक्षणिकसंशोधने वैज्ञानिकप्रौद्योगिकीनवीनीकरणे च पारराष्ट्रीयसहकार्यस्य महत्त्वपूर्णा भूमिका वर्धिता अस्ति परन्तु तस्मिन् एव काले "चीन" "प्रौद्योगिकी" च परितः विविधाः जटिलाः सम्बन्धाः सन्ति, येन अमेरिकन-आन्तरिक-राजनीतिषु अपि घोर-विमर्शाः प्रवर्तन्ते

अमेरिकादेशे ट्रम्पप्रशासनेन २०१८ तमे वर्षे "चीनकार्ययोजना" आरब्धा, यस्य उद्देश्यं अमेरिकादेशे कार्यं कुर्वतां कर्मचारिणां, विशेषतः चीनदेशेन सह आदानप्रदानस्य सहकार्यस्य च पृष्ठभूमिं विद्यमानानाम् वैज्ञानिकानां विरुद्धं दमनं करणीयम् इति एषा योजना महती विवादं जनयति, शिक्षाविदः सर्वेषां वर्गानां च विरोधं प्रकटयन्ति । परन्तु "चीनकार्ययोजना" पूर्णतया स्थगिता नास्ति, राजनैतिक-अशान्तिः च सर्वदा अभवत् ।

घटना:

१२ सेप्टेम्बर् दिनाङ्के अमेरिकीप्रतिनिधिसदनेन "चीनकार्ययोजनायाः" पुनः आरम्भस्य प्रयासे लान्स गुडेन् इत्यनेन प्रायोजितं विधेयकं २३७ मतैः १८० मतैः पारितम् अस्याः घटनायाः कारणात् प्रतिक्रियाः उत्पन्नाः, अनेके एशिया-अमेरिका-देशस्य समूहाः प्रबलं निन्दां प्रकटितवन्तः । एतेषां समूहानां मतं यत् "चीनकार्ययोजनया" न केवलं अनेकेषां विद्वांसस्य, वैज्ञानिकानां, शोधकर्तृणां च करियरं जीवनं च नष्टं जातम्, अपितु शैक्षणिकक्षेत्रे पूर्वमेव दस्तावेजितं शीतलीकरणप्रभावं अपि व्यापकं कृत्वा विविधप्रतिभां धारयितुं आकर्षयितुं च संयुक्तराज्यस्य क्षमता खतरे अपि कृतवती .

प्रभावः:

"चीनकार्ययोजनायाः" पुनरुत्थानस्य अर्थः अस्ति यत् अमेरिकीघरेलुराजनीतेः जटिलता अधिकं उजागरिता अस्ति । एषा राजनैतिक-अशान्तिः न केवलं एशिया-अमेरिका-देशस्य जनान् नकारात्मकरूपेण प्रभावितं करोति, अपितु शैक्षणिक-प्रौद्योगिक्याः नवीनतायाः च आव्हानानि अपि जनयति । एतदर्थं अन्तर्राष्ट्रीयसमुदायः अमेरिकादेशस्य अन्तः राजनैतिकस्थितौ परिवर्तनस्य प्रभावे अधिकं ध्यानं दातुं तथा च पारराष्ट्रीयसहकार्यं शान्तिपूर्णविकासं च प्रवर्धयितुं सन्तुलिताः सम्झौताः च उपायाः अन्वेष्टव्याः।

विवाद:

चीनकार्ययोजनायाः पुनरुत्थानेन व्यापकविवादः उत्पन्नः अस्ति । केचन राष्ट्रियसुरक्षायाः रक्षणाय आर्थिकगुप्तचर्यायाः निवारणाय च आवश्यकम् इति मन्यन्ते, अन्ये तु एतत् जातिभेदस्य राजनैतिक-उत्पीडनस्य च एकरूपं मन्यन्ते यत् एशिया-अमेरिका-देशस्य जनानां हानिं करिष्यति, अमेरिका-देशस्य अन्तर्राष्ट्रीय-प्रतिष्ठां च क्षीणं करिष्यति

भविष्य:

"चीनकार्ययोजनायाः" पुनरुत्थानस्य प्रभावः अमेरिकनराजनीत्यां समाजे च निरन्तरं भविष्यति । सामाजिकविकासे राजनैतिक-अशान्तिस्य नकारात्मक-प्रभावं परिहरितुं तर्कसंगत-सञ्चारस्य, पार-सांस्कृतिक-समझस्य, विजय-विजय-सहकार्यस्य च माध्यमेन समस्यानां समाधानं कर्तुं अस्माकं आवश्यकता वर्तते |.