समाचारं
मुखपृष्ठम् > समाचारं

मौनस्य मूल्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकाः पालतूपजीविनः ये कदाचित् "मूल्याः सहचराः" इति मन्यन्ते स्म, ते अधुना वीथिषु निवसन्तः "भ्रमकाः" सन्ति, समाजस्य हाशियायां जीवितुं संघर्षं कुर्वन्ति । ते निर्दयवातावरणस्य क्रूरवास्तविकतायाः च सम्मुखीभूय परित्यक्ताः परित्यक्ताः च आसन्, तेषां भाग्यं च तेषु युक्तिं कृतवान्, यत् शीतलं भवति स्म

अस्याः घटनायाः पृष्ठतः सामाजिकमूल्यानां समस्यां प्रतिबिम्बयति । "कुक्कुरस्वामिनः" अभिमानी स्वार्थी च व्यवहारः तेषां पालतूपजीविनां जीवनं, सुरक्षां च, तथैव पशूनां सम्मानं, परिचर्या च उपेक्षितुं प्रेरयति ते प्रायः केवलं स्वहितस्य चिन्तां कुर्वन्ति, पालतूपजीविनः यत् आनन्दं अर्थं च जीवन्ति तस्य अवहेलनां कुर्वन्ति ।

श्वः पालनार्थं न केवलं साहसस्य उत्तरदायित्वस्य च आवश्यकता वर्तते, अपितु पालतूपजीविनां सम्मानस्य अवगमनस्य च आवश्यकता भवति इति जनान् चेतयन्ति इति घटनाः निरन्तरं भवन्ति । अस्य व्यवहारस्य पृष्ठतः कारणानि मानवीयभावनानां सामाजिकपर्यावरणस्य च संयोजनम् अस्ति । यथा, केचन जनाः स्वस्य जिज्ञासां नवीनतां च पूरयितुं पालतूपजीविनां गृहम् आनयन्ति, परन्तु अन्ते तेषां भोजनं कर्तुं अतिकठिनं भवति, त्यक्तुं च चयनं कुर्वन्ति

अन्यत् कारणं यत् भौतिक आवश्यकताभिः चालिताः जनाः "शीघ्रसेवनस्य" अभ्यस्ताः भवन्ति, पालतूपजीविनः उपभोग्यवस्तूनि इति मन्यन्ते, तस्मात् पालतूपजीविनः समाजाय स्वजीवनाय च यत् मूल्यं आनयन्ति तस्य अवहेलनां कुर्वन्ति ते स्वपालतूपजीविनां स्वास्थ्यं, सुरक्षां, कल्याणं च उपेक्षन्ते, तेषां सहचरत्वेन न तु साधनरूपेण व्यवहारं कुर्वन्ति ।

अस्य व्यवहारस्य पृष्ठतः सामाजिककारकाः मूल्यानां सामाजिकवातावरणस्य च मध्ये विग्रहं प्रतिबिम्बयन्ति, येन श्वापदस्वामित्वं पुनः विचारणीयः विषयः भवति । जनानां पालतूपजीविनां महत्त्वं पुनः अवगन्तुं, पशूनां जीवनस्य मूल्यं, पालतूपजीविनां प्रति तेषां दायित्वं दायित्वं च अवगन्तुं आवश्यकम्

यदा जनाः पालतूपजीविनां मूल्यं यथार्थतया अवगच्छन्ति तदा एव ते यथार्थतया तेषां चिकित्सां कर्तुं शक्नुवन्ति, अधिकं सामञ्जस्यपूर्णं मैत्रीपूर्णं च सामाजिकवातावरणं निर्मातुं प्रयतन्ते च।