समाचारं
मुखपृष्ठम् > समाचारं

भविष्यस्य प्रतिस्पर्धात्मकं परिदृश्यम् : अवसरं कः ग्रहीतुं शक्नोति ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अमेरिकनकम्पनयः निरन्तरं विपण्यं भङ्ग्य स्वस्य विशालनिधिना, परिपूर्णव्यापारप्रतिमानेन च नवीनऔषधक्षेत्रे अग्रणीः अभवन् वैश्विकविपण्येषु नूतनानि औषधानि सफलतया आनेतुं तेषां विशालाः संसाधनाः अनुभवः च अस्ति । चीनस्य अभिनव-औषध-कम्पनीनां विषये तु अन्वेषणस्य अवसरस्य च मध्ये सन्ति यत् स्वस्य लाभस्य उपयोगः कथं करणीयः इति महत्त्वपूर्णम् अस्ति ।

एवोस्सी इत्यस्य सफलताकथा सर्वोत्तमम् उदाहरणम् अस्ति । कठोरचिकित्साविकासमानकानां भङ्गं कृत्वा महत्त्वपूर्णं विपण्यभागं प्राप्तवान्, अन्ततः बहुराष्ट्रीयकम्पनीनां ध्यानं निवेशं च आकर्षितवान् । एतेन प्रतिरूपेण अन्येषां अभिनव-औषध-कम्पनीनां प्रेरणा अपि अभवत् : "शिरः-शिरः"-संशोधनस्य सफलतां प्राप्य एव ते अन्तर्राष्ट्रीय-विपण्ये प्रतिस्पर्धां जितुम् अर्हन्ति

काङ्गफाङ्गजीवविज्ञानस्य सफलता ततोऽपि उत्कृष्टा अस्ति । स्वस्य सशक्त-अनुसन्धान-विकास-क्षमताभिः सामरिक-सहकारेण च स्वस्य लाभं विपण्य-लाभेषु परिणमयति, अन्तर्राष्ट्रीय-विपण्यस्य केन्द्रबिन्दुः च भवति काङ्गफाङ्ग बायोटेक् इत्यस्य सफलं प्रतिरूपं सर्वेषां चीनीयबायोटेक् कम्पनीनां शिक्षणस्य सन्दर्भस्य च योग्यम् अस्ति।

परन्तु काङ्गफाङ्ग जीवविज्ञानस्य सफलतायाः मार्गः सरलः नास्ति, तस्य समक्षं च महतीः आव्हानाः सन्ति । बहुराष्ट्रीयकम्पनीनां मध्ये प्रतिस्पर्धा तीव्रा अस्ति तथा च मार्केटशेयरवितरणं अपि अतीव जटिलं भवति तेषां सह सहकार्यं कृत्वा सन्तुलितं विकासं कथं प्राप्तुं शक्यते इति काङ्गफाङ्ग बायोटेक् इत्यस्य सम्मुखे विशालः परीक्षा अस्ति।

भविष्यस्य प्रतिस्पर्धात्मकस्य परिदृश्यस्य केन्द्रबिन्दुः कुत्र भविष्यति ?

  • mnc इत्यस्य “blockbuster” रणनीतिः : १. तेषां उत्पादस्य पेटन्टस्य अवधिसमाप्तेः जोखिमस्य निवारणाय नूतनानां "ब्लॉकबस्टर"-औषधानां उपरि अवलम्बनस्य आवश्यकता वर्तते तथा च सफलतायाः अभिनव-औषधानां विकासमार्गान् अन्वेष्टुं आवश्यकम्।
  • काङ्गफाङ्ग बायोलॉजिकल इत्यस्य अन्तर्राष्ट्रीयबाजारस्य सफलताः : १. तेषां वैश्विकविपण्ये स्वस्य ब्राण्ड्, प्रभावः च स्थापयितुं आवश्यकता वर्तते तथा च विपण्यभागस्य अधिकविस्तारार्थं बहुराष्ट्रीयकम्पनीभिः सह सहकार्यं प्राप्तुं आवश्यकता वर्तते।
  • चीनदेशे नवीनौषधानां भविष्यस्य विकासः : १. कथं वयं स्वस्य लाभस्य उपयोगं कृत्वा अवसरान् गृह्णीमः, बहुराष्ट्रीयकम्पनीभिः सह सहकार्यं कृत्वा दृढतरं प्रतिस्पर्धां निर्मातुं शक्नुमः?

अन्ततः, कः सफलः भवति, तस्य विपण्यपरिवर्तनस्य प्रति संवेदनशीलता, तेषां जोखिमप्रबन्धनस्य सटीकता, तेषां साझेदारीणां गभीरता, लचीलता च निर्भरं भविष्यति