한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अमेरिकनकम्पनयः निरन्तरं विपण्यं भङ्ग्य स्वस्य विशालनिधिना, परिपूर्णव्यापारप्रतिमानेन च नवीनऔषधक्षेत्रे अग्रणीः अभवन् वैश्विकविपण्येषु नूतनानि औषधानि सफलतया आनेतुं तेषां विशालाः संसाधनाः अनुभवः च अस्ति । चीनस्य अभिनव-औषध-कम्पनीनां विषये तु अन्वेषणस्य अवसरस्य च मध्ये सन्ति यत् स्वस्य लाभस्य उपयोगः कथं करणीयः इति महत्त्वपूर्णम् अस्ति ।
एवोस्सी इत्यस्य सफलताकथा सर्वोत्तमम् उदाहरणम् अस्ति । कठोरचिकित्साविकासमानकानां भङ्गं कृत्वा महत्त्वपूर्णं विपण्यभागं प्राप्तवान्, अन्ततः बहुराष्ट्रीयकम्पनीनां ध्यानं निवेशं च आकर्षितवान् । एतेन प्रतिरूपेण अन्येषां अभिनव-औषध-कम्पनीनां प्रेरणा अपि अभवत् : "शिरः-शिरः"-संशोधनस्य सफलतां प्राप्य एव ते अन्तर्राष्ट्रीय-विपण्ये प्रतिस्पर्धां जितुम् अर्हन्ति
काङ्गफाङ्गजीवविज्ञानस्य सफलता ततोऽपि उत्कृष्टा अस्ति । स्वस्य सशक्त-अनुसन्धान-विकास-क्षमताभिः सामरिक-सहकारेण च स्वस्य लाभं विपण्य-लाभेषु परिणमयति, अन्तर्राष्ट्रीय-विपण्यस्य केन्द्रबिन्दुः च भवति काङ्गफाङ्ग बायोटेक् इत्यस्य सफलं प्रतिरूपं सर्वेषां चीनीयबायोटेक् कम्पनीनां शिक्षणस्य सन्दर्भस्य च योग्यम् अस्ति।
परन्तु काङ्गफाङ्ग जीवविज्ञानस्य सफलतायाः मार्गः सरलः नास्ति, तस्य समक्षं च महतीः आव्हानाः सन्ति । बहुराष्ट्रीयकम्पनीनां मध्ये प्रतिस्पर्धा तीव्रा अस्ति तथा च मार्केटशेयरवितरणं अपि अतीव जटिलं भवति तेषां सह सहकार्यं कृत्वा सन्तुलितं विकासं कथं प्राप्तुं शक्यते इति काङ्गफाङ्ग बायोटेक् इत्यस्य सम्मुखे विशालः परीक्षा अस्ति।
भविष्यस्य प्रतिस्पर्धात्मकस्य परिदृश्यस्य केन्द्रबिन्दुः कुत्र भविष्यति ?
अन्ततः, कः सफलः भवति, तस्य विपण्यपरिवर्तनस्य प्रति संवेदनशीलता, तेषां जोखिमप्रबन्धनस्य सटीकता, तेषां साझेदारीणां गभीरता, लचीलता च निर्भरं भविष्यति