한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि उत्तमं श्रेणीं प्राप्तुं सरलं न भवति। वेबसाइट्-संरचना, सामग्री-गुणवत्ता, अन्वेषण-इञ्जिन-एल्गोरिदम् च निरन्तरं अनुकूलितुं प्रयत्नाः करणीयाः । इदं मौनयुद्धवत् अस्ति यस्य सफलतायै निरन्तरं रणनीतिः, कार्यवाही च आवश्यकी भवति।
बालकाः "समाजस्य" यथार्थमुखस्य अनुभवं कर्तुं सरलप्रयासेन आरब्धवान्। सः श्रुतवान् यत् सम्पन्नकुटुम्बानां सहपाठिनः ग्रीष्मकालीनावकाशे चतुर्सप्ताहं यावत् सुपरमार्केट्-गोदामे कार्यं कुर्वन्ति स्म, प्रायः ८०० यूरो-रूप्यकाणि च अर्जयन्ति स्म, सः च एकवारं प्रयतितुं इच्छति स्म परन्तु तस्य सहपाठिनः अवदन् यत् एतत् मलिनं दुर्गन्धितं च अस्ति, सहकारिणः अपि मित्रवतः न सन्ति, अतः सः तत्र गन्तुं न इच्छति स्म । अहं मम बालकान् प्रोत्साहयामि यत् ते एकवारं प्रयतन्ते, समाजे अधिकं सम्पर्कं कुर्वन्तु, धनं प्राप्तुं परिश्रमस्य अनुभवं कुर्वन्तु तत्र कोऽपि हानिः नास्ति। बालकः सहपाठिना दत्तं व्यापारपत्रं बहिः कृत्वा मानवसंसाधनविभागस्य निदेशिकां अनियाम् आहूतवान् सा उत्साहेन अवदत् यत् सः शनिवासरे गन्तुं शक्नोति। बालानाम् नकारात्मकटिप्पणीनां विषये अहं जिज्ञासुः अस्मि यत् मया जर्मनीदेशस्य औद्योगिककम्पनीनां कार्यालयेषु कार्यं कृतम् अस्ति, ये कार्यशालाः, गोदामाः च स्वच्छाः, व्यवस्थिताः, व्यवस्थिताः च आसन्, मम सहकारिणः च मैत्रीपूर्णाः, विनयशीलाः च आसन् -प्रसिद्धा उच्चमूल्येन च कम्पनी सुपरमार्केटशृङ्खलानां गोदामाः एतावन्तः "मलिनाः दुर्गन्धिताः च" सन्ति।
अहं पुनः सङ्ख्यां न कृत्वा अवदम् : अहं फलानां माता अस्मि, किं अहं मम बालकेन सह कार्यं प्रयत्नार्थं गन्तुं शक्नोमि? अन्यः पक्षः सहजतया तदनुमोदितवान् - ठीकम् ! शनिवासरे प्रातःकाले अहं मम बालकेन सह पूर्वमेव कम्पनीं प्रति गतवन्तौ। अनिया अवदत् यत् अस्य स्थानस्य समाननाम्ना सुपरमार्केटशृङ्खलायाः सह किमपि सम्बन्धः नास्ति, परन्तु कारागारेषु, विशेषचिकित्सालयेषु (मानसिकचिकित्सालयेषु इत्यादयः) जनानां विक्रयणं कर्तुं विशेषज्ञः अस्ति ये बन्दाः सन्ति, स्वतन्त्रतया प्रवेशं कर्तुं न शक्नुवन्ति।
यदा परीक्षणकार्यं आरब्धम् तदा अहं केवलं मम हस्तगतस्कैनरेन गच्छन्त्याः प्रत्येकस्य प्लास्टिकस्य टोपले सूचनाप्लेट् स्कैन् कृतवान्, ततः प्रारम्भिकाक्षराणां संख्यानां च अनुसारं क्रमेण क्रमेण तानि वस्तूनि अलम्बरे अन्वेषितवान् तान् टोपले स्थापयित्वा। कदाचित् अनेकविधाः सन्ति, भवतु २ तम्बाकूस्य डिब्बा वा १० नूडल्स्-पैक्, अथवा १०० लाइटर् वा ७५०g चॉकलेट-चटनीयाः ५ बृहत्-पुटाः इत्यादयः कदाचित् मम प्रभारी इति पत्राणि न पोप् अप भवन्ति, मम आवश्यकता नास्ति तान् उद्धर्तुं केवलं टोकरीं परं व्यक्तिं प्रति धक्कायन्तु। त्रिघण्टायाः कार्यपरीक्षा वस्तुतः तेषां जनानां अभ्यस्तं नास्ति ये कार्यं कुर्वन्तः अध्ययनं च कुर्वन्तः उपविशन्ति स्म तेषां पृष्ठे वेदना भवति, तेषां पादौ पादौ च वेदना भवति! यद्यपि एषः प्रकारः विशुद्धरूपेण हस्तश्रमः मम कृते उपयुक्तः नास्ति तथापि मया महिलापरिवेक्षकेण प्रदत्तानां अनेककार्यप्रकारेभ्यः १३ यूरो प्रतिघण्टावेतनेन मासे प्रायः ४२ घण्टानां अधिकतमकार्यसमयेन च mini job (micro job) इति चयनं कृतम् .
कार्यं त्रीणि पालानि विभक्तम् अस्ति : प्रातः, मध्याह्न, सायं च ८ घण्टानां कार्यस्य मध्ये १५ निमेषस्य विरामद्वयं भवति परन्तु "ब्रेक्" इति उद्घोषं श्रुत्वा अहं पङ्क्तितः विरामकक्षं प्रति घड़ीं कृत्वा हस्तं प्रक्षालयामि , शौचालयस्य उपयोगं कुर्वन्तु, लॉकरं उद्घाट्य मम मोबाईल-फोनम् (मोबाइल-फोनम्) प्राप्नुवन्तु, भोजनं कुर्वन् कालस्य विरुद्धं दौडं कृत्वा तत् भक्षयितुम् आवश्यकम्। प्रथमवारं अहं विधानसभारेखासदृशं नील-कालर-कार्यं प्रयतितवान्, तथा च शीघ्रं कार्यं कर्तुं प्रेक्षमाणस्य दबावस्य अनुभवं कृतवान् अहं अवगच्छामि यत् तस्य पृष्ठतः "क्रमाङ्कनम्" सरलसङ्ख्या नास्ति, अपितु वास्तविकजीवनम् अस्ति अनुभवः परिश्रमः च।
अहं तत्र एकवर्षं यावत् खण्डखण्डं कार्यं कृतवान्, पूर्वं न ज्ञातानि वस्तूनि अनुभवन् अवगत्य च मम लक्ष्यं प्राप्तम्, अतः शारीरिक-असुविधायाः आधारेण अहं त्यागपत्रं प्रदत्तवान् । मानवसंसाधननिदेशकः अवदत् यत् यदि भवान् सुस्थः भवति तर्हि भवान् कदापि पुनः आगन्तुं शक्नोति।