한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१८ तमे वर्षात् bytedance इत्यनेन चिपक्षेत्रस्य अन्वेषणं आरब्धम् अस्ति तथा च अधिग्रहणस्य निवेशस्य च माध्यमेन चिप् मार्केट् लेआउट् कर्तुं आरब्धम् अस्ति । एकदा bytedance इत्यस्य उपाध्यक्षः yang zhen इत्यनेन उक्तं यत्, "bytedance इत्यत्र विश्वस्य सर्वाधिकं संख्यायां उपयोक्तृ-अपलोड् कृतानि भिडियानि सन्ति, येषां विश्लेषणं संसाधितं च आवश्यकं भवति, तत्र च चिप्-क्रयणानां, अनुप्रयोगानाञ्च बहूनां संख्या अस्ति परन्तु २०२१ तमे वर्षे एव बाइट् इत्यनेन आधिकारिकतया स्वस्य दलस्य निर्माणं, एआइ चिप्-व्यापारस्य अन्वेषणं च प्रकटितम् ।
अद्यत्वे bytedance इत्यनेन चिप् क्षेत्रे बृहत्-परिमाणेन दलं स्थापितं, तत्सम्बद्धं अनुसन्धानं विकासं च समर्थयितुं बहु धनं निवेशितम् अस्ति । ते सक्रियरूपेण स्वविकसितविडियोकोडेक् चिप्स् विकसयन्ति तथा च सेवादक्षतां उपयोक्तृअनुभवं च सुधारयितुम् douyin तथा xigua video इत्यादीनां विडियोसेवानां सशक्तीकरणाय मुख्यप्रौद्योगिकीरूपेण तान् उपयुञ्जते। तस्मिन् एव काले ते अधिकानि चिप्-अनुप्रयोग-परिदृश्यानि अपि अन्वेष्टुं आरब्धवन्तः, यथा मेघ-अनुमान-त्वरणम् अन्ये च क्षेत्राणि ।
यद्यपि bytedance इत्यस्य चिप्-दलस्य आकारः अलीबाबा, हुवावे इत्यादीनां बृहत्-चिप्-कम्पनीनां अपेक्षया लघुः अस्ति तथापि तस्य स्वविकसित-चिप्-रणनीतिः स्वतन्त्र-नवीनीकरणे, आपूर्ति-शृङ्खला-प्रबन्धने च तस्य बलं प्रतिबिम्बयति ते चिप् क्षेत्रे नूतनानां दिशानां अन्वेषणं निरन्तरं कुर्वन्ति तथा च स्वविकसितचिप्सद्वारा परिचालनव्ययस्य न्यूनीकरणस्य प्रयासं कुर्वन्ति तथा च हार्डवेयर-सॉफ्टवेयर-सेवानां एकीकरणे सुधारं कुर्वन्ति
यद्यपि bytedance इत्यस्य चिप्-दलस्य आकारः अन्यकम्पनीनां अपेक्षया लघुः अस्ति तथापि तस्य सक्रिय-अन्वेषण-वृत्तिः चिप-प्रौद्योगिक्याः उपरि तस्य बलं च अस्य ऑनलाइन-सेवा-व्यापारस्य विकासाय ठोस-आधारं स्थापितवान्