한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाहन-उद्योगे संकटस्य मूलकारणानां विश्लेषणम् : १.
फ्रांसदेशस्य वाहन-उद्योगस्य नेतारः अवदन् यत् आगामिषु पञ्चषु वर्षेषु वाहन-उद्योगे बेरोजगारी-जोखिमः भविष्यति, विशेषतः यतः पारम्परिक-इन्धन-वाहन-विपण्यस्य मन्दता तीव्रताम् अवाप्नोति, बेरोजगारी-दरः अपि अधिकं वर्धते इति अपेक्षा अस्ति फोक्सवैगन-समूहः जर्मनीदेशे कारखानानां बन्दीकरणाय कार्यवाहीम् आरब्धवान् अस्ति, तथा च स्टेलान्टिस्-सङ्घस्य मुख्याधिकारी टावरेस् इत्यनेन अपि उक्तं यत् सः "स्वप्रतियोगिनां त्रुटयः" पुनरावृत्तिं परिहरति, पारम्परिक-गैसोलीन-माडल-विद्युत्-वाहनानां च विक्रय-मूल्यं सन्तुलितं कर्तुं प्रयतते च, येन आव्हानस्य सामना कर्तुं शक्यते
वाहन-उद्योगस्य सम्मुखे अवसराः : १.
निगमन:
वाहन-उद्योगः महता परिवर्तनस्य कालखण्डे अस्ति, तस्य समक्षं महतीः आव्हानाः, अवसराः च सन्ति । भविष्ये विपण्यपरिवर्तनानां सामना कर्तुं वाहनकम्पनीनां सक्रियरूपेण परिवर्तनं उन्नयनं च नूतनप्रौद्योगिकीविकासावकाशान् च ग्रहीतुं आवश्यकता वर्तते येन ते भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टाः भवेयुः।