समाचारं
मुखपृष्ठम् > समाचारं

वाहन-उद्योगे संकटः : बेरोजगारी-जोखिमाः विद्युत्-संक्रमणं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहन-उद्योगे संकटस्य मूलकारणानां विश्लेषणम् : १.

  • ईंधनवाहनविपण्यस्य क्षयः : १. विद्युत्वाहनानां विक्रयस्य वृद्धेः अभावेऽपि पारम्परिकदहनवाहनानां विपण्यं निरन्तरं आव्हानानां सामनां कुर्वन् अस्ति यतः दहनवाहनानां उपभोक्तृमागधा निरन्तरं न्यूनीभवति
  • विद्युत्करणपरिवर्तनार्थं दबावः : १. वाहनकम्पनयः विद्युत्करणपरिवर्तनस्य सक्रियरूपेण प्रचारं कुर्वन्ति तथापि तेषां विकासस्य गतिः, मूल्यनियन्त्रणं च अद्यापि आव्हानानां सामनां कुर्वन्ति ।
  • चीनदेशात् प्रतिस्पर्धात्मकदबावः : १. चीनस्य वाहननिर्माण-उद्योगस्य उदयेन वैश्विक-वाहन-विपण्ये प्रचण्डः प्रतिस्पर्धात्मकः दबावः उत्पन्नः अस्ति ।

फ्रांसदेशस्य वाहन-उद्योगस्य नेतारः अवदन् यत् आगामिषु पञ्चषु ​​वर्षेषु वाहन-उद्योगे बेरोजगारी-जोखिमः भविष्यति, विशेषतः यतः पारम्परिक-इन्धन-वाहन-विपण्यस्य मन्दता तीव्रताम् अवाप्नोति, बेरोजगारी-दरः अपि अधिकं वर्धते इति अपेक्षा अस्ति फोक्सवैगन-समूहः जर्मनीदेशे कारखानानां बन्दीकरणाय कार्यवाहीम् आरब्धवान् अस्ति, तथा च स्टेलान्टिस्-सङ्घस्य मुख्याधिकारी टावरेस् इत्यनेन अपि उक्तं यत् सः "स्वप्रतियोगिनां त्रुटयः" पुनरावृत्तिं परिहरति, पारम्परिक-गैसोलीन-माडल-विद्युत्-वाहनानां च विक्रय-मूल्यं सन्तुलितं कर्तुं प्रयतते च, येन आव्हानस्य सामना कर्तुं शक्यते

वाहन-उद्योगस्य सम्मुखे अवसराः : १.

  • नवीनप्रौद्योगिकीविकासः : १. नूतनानां बैटरीणां, स्वायत्तवाहनचालनस्य, बुद्धिमान् प्रौद्योगिकीनां च प्रयोगेन वाहन-उद्योगे नूतनाः अवसराः विकासस्य दिशाः च आनयिष्यन्ति |.
  • नवीन ऊर्जा विपण्यवृद्धिः : १. विश्वे विद्युत्वाहनविपणनं तीव्रगत्या वर्धमानं वर्तते, येन व्यवसायेभ्यः नूतनाः अवसराः आनयन्ति ।
  • नीतिसमर्थनम् : १. विद्युत्वाहनानां कृते सर्वकारानाम् प्रचार-अनुदान-नीतयः निरन्तरं गभीराः भवन्ति, येन विद्युत्-वाहन-विपण्यस्य अग्रे विकासः भविष्यति |.

निगमन:

वाहन-उद्योगः महता परिवर्तनस्य कालखण्डे अस्ति, तस्य समक्षं महतीः आव्हानाः, अवसराः च सन्ति । भविष्ये विपण्यपरिवर्तनानां सामना कर्तुं वाहनकम्पनीनां सक्रियरूपेण परिवर्तनं उन्नयनं च नूतनप्रौद्योगिकीविकासावकाशान् च ग्रहीतुं आवश्यकता वर्तते येन ते भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टाः भवेयुः।