한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु byd इत्यनेन बहुधा नूतनानि उत्पादनानि विमोचिताः, अनुसन्धानविकासयोः च सक्रियरूपेण निवेशः कृतः । अस्य अनुसंधानविकासनिवेशः २०२% यावत् अभवत्, यत् तस्यैव अवधिस्य शुद्धलाभात् दूरम् अतिक्रान्तवान् byd इत्यनेन निरन्तरं प्रौद्योगिकीनवाचारस्य उत्पादस्य उन्नयनस्य च माध्यमेन उपभोक्तृभ्यः अधिकानि उन्नतानि प्रौद्योगिकीनि उच्चगुणवत्तायुक्तानि उत्पादनानि च आनयितानि।
"तकनीकी समानतायाः" दृष्ट्या byd इत्यनेन "उत्तमप्रौद्योगिकी + उत्तमाः उत्पादाः + उत्तममूल्यानि" इत्यस्य "त्रयः उत्तमाः" ट्रम्पकार्डाः क्रीडिताः, कठिनशक्तिः उपयुज्य उपभोक्तृणां यथार्थतया लाभाय। तस्मिन् एव काले byd अपि स्वस्य मूल्यनिर्धारणरणनीत्यां विपण्यस्वीकृतिं उपभोक्तृहितं च अधिकं ध्यानं ददाति, तथा च अधिकसस्तीमूल्येषु नूतनानि ऊर्जावाहनानि विपण्यां आनयितुं प्रवृत्ता भवति, येन अधिकाः उपभोक्तारः न्यूनमूल्येषु उन्नतनवीनप्रौद्योगिकीनां आनन्दं लभन्ते तन्त्रज्ञान।
byd इत्यस्य सफलतायाः चीनदेशस्य वाहनविपण्ये अपि महत् प्रभावः अभवत् । नवीन ऊर्जावाहनानां लोकप्रियतायाः कारणात् चीनीयब्राण्ड्-विक्रयः तीव्रगत्या वर्धितः, तेषां विपण्यभागः ऐतिहासिक-उच्च-स्तरं भङ्गं कुर्वन् अस्ति अगस्तमासे चीनीयब्राण्ड्-यात्रीकारानाम् विपण्यभागः ६३.४% यावत् अभवत्, येन अभिलेखः उच्चतमः अभवत्, चीनीयवाहनविपण्ये संयुक्तोद्यमानां पारम्परिकं एकाधिकारं च भङ्गं कृत्वा विशाललाभः च अभवत्
byd इत्यस्य प्रौद्योगिकीनवाचारः उत्पादस्य उन्नयनं च चीनीयवाहनविपण्ये नूतनं गतिं आनयत् तथा च सम्पूर्णस्य वाहनबाजारस्य सशक्तविकासं प्रवर्तयति भविष्ये यथा चीनस्य नवीन ऊर्जावाहनविपण्यस्य विकासः निरन्तरं भवति तथा तथा byd अधिकसमृद्धं, स्वस्थं, स्थायिभविष्यं प्रति वाहनविपण्यस्य प्रचारार्थं अग्रणीभूमिकां निरन्तरं निर्वहति।