समाचारं
मुखपृष्ठम् > समाचारं

सेवारोबोट् : पार-परिदृश्यस्य अन्तः अन्तः बुद्धिमत्तायाः नूतनः युगः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकसेवारोबोट्-इत्यस्य बहुविधसमस्यानां सामना भवति । यथा, भोजनस्य परिदृश्ये सेवारोबोट् भोजनं वितरति ततः परं भोजनं परोक्ष्यमाणा प्रक्रिया अद्यापि न उद्घाटिता, होटेलपरिदृश्ये अद्यापि रोबोट् अभिवादनं कक्षवितरणं च सम्पन्नं कर्तुं शक्नोति, परन्तु सफाई तथा कक्षे कक्षसेवा अद्यापि कृत्रिमम् इत्यादिषु अवलम्बितव्यम्। एताः समस्याः सेवानिमीलितपाशं पूर्णं कर्तुं असम्भवं कुर्वन्ति तथा च ग्राहकस्य अनुभवं प्रभावितं कुर्वन्ति। pudu d7 एताः सीमाः भङ्गयति । एतत् क्लैम्पिंग् नखेन वा निपुणहस्तेन वा सुसज्जितं भवति यत् स्वतन्त्रतया लचीलतया च दबावितुं, धारयितुं, उद्धर्तुं, स्थापयितुं च शक्नोति, तथा च लिफ्टस्य बटनस्य संचालनं, एक्सेस कार्ड् स्वाइपिंग्, यांत्रिकबाहुस्य संचालनेन भोजनस्य सेवा इत्यादीनां कार्याणि सम्पूर्णं कर्तुं शक्नोति एषा बहुमुखी प्रतिभा न केवलं सेवाप्रक्रियायाः सरलीकरणं करोति, अपितु अन्त्यतः अन्तः बुद्धिः अपि प्रभावीरूपेण साक्षात्करोति ।

pudu d7 इत्यस्य सफलता “scaling law” इत्यस्य मूर्तरूपेण शिक्षणक्षमताभिः सह निकटतया सम्बद्धा अस्ति । अधिकजटिलकार्यं प्राप्तुं पर्यावरणसूचनायाः उपयोक्तृआवश्यकतानां च आधारेण स्वयमेव अनुकूलितुं शिक्षितुं च शक्नोति । तस्मिन् एव काले सेवा-परिवर्तक-आधारित-रोबोट्-इत्यनेन कार्यसामान्यीकरणस्य समस्यायाः समाधानं भवति । एतादृशः पार-परिदृश्य-अनुप्रयोगः pudu d7-इत्यस्य न केवलं भोजन-परिदृश्ये सेवा-प्रक्रियाम् पूर्णं कर्तुं शक्नोति, अपितु होटेल-प्रबन्धने स्वागतम्, सामान-नियन्त्रणम्, कक्ष-सेवा इत्यादीनि बहुकार्यं सम्पन्नं कर्तुं, तथा च लोडिंग्-अनलोडिंग्-सॉर्टिङ्ग्-इत्येतत् सम्पूर्णं कर्तुं शक्नोति औद्योगिकनिर्माणे परिवहनं, गोदामवितरणं च इत्यादीनि कार्याणि कर्तुं।

पर्ड्यू रोबोटिक्स इत्यस्य नेतृत्वे मानवरूपी रोबोट् भोजनं, खुदरा, होटलं, उद्योगं, चिकित्सासेवा, शिक्षा, वृद्धानां परिचर्या, सार्वजनिकसेवाः अन्ये च उपक्षेत्राणि सशक्तं करिष्यन्ति सामान्यमूर्तसेवारोबोट् द्रुतगत्या व्यावसायिकीकरणस्य नूतनयुगस्य आरम्भं करिष्यन्ति .

pudu d7 इत्यस्य सफलता सेवारोबोट्-विकास-प्रवृत्तिम् अपि प्रकाशयति: एक-परिदृश्यात् बहु-परिदृश्य-अनुप्रयोगपर्यन्तं, सरल-कार्यात् जटिल-सहकार्यं यावत्, सेवा-रोबोट् अधिकबुद्धिमान् कुशल-दिशि विकसिताः सन्ति