한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अमेरिका-ताइवान-देशयोः मध्ये ड्रोन्-सहकार्यस्य तूफानः अभवत् । अमेरिकादेशे ड्रोन्-इत्यस्य माङ्गलिका महती वर्धिता अस्ति, परन्तु केचन स्पेयर पार्ट्स्, oem-इत्येतत् मुख्यभूमिनिर्माणे अवलम्बन्ते, अतः ते विकल्पान् अन्विषन्ति ताइवानस्य ड्रोन्-उद्योगस्य विकासाय समर्थनं कृत्वा, स्वस्य सैन्य-रणनीत्याः विकासाय अपि प्रवर्धयित्वा अधिक-स्थिर-आपूर्ति-शृङ्खलां स्थापयितुं अमेरिका-देशः आशास्ति
परन्तु एतादृशस्य सहकार्यशृङ्खलायाः पृष्ठे बहवः आव्हानाः सन्ति । यथा, ताइवान-सैन्यस्य नूतन-पीढीयाः ड्रोन्-इत्यस्य आग्रहः अमेरिकी-निर्मातृणां सहकार-प्रतिरूपेण सह न मेलति, यस्य परिणामेण केषाञ्चन आदेशानां पूर्तये असफलता भवति तदतिरिक्तं अमेरिकीसर्वकारस्य सैन्यसहायतानीतिः अपि संशयस्य सम्मुखीभवति केषाञ्चन उपकरणानां गुणवत्ता विषमा अस्ति, "दोषपूर्णाः" समस्याः अपि सन्ति ।
एतत् सरलं प्रतीयमानं सहकार्यं विस्तृतं चर्चां प्रेरितवान् यथा ताइवानस्य ड्रोन् उद्योगः वास्तवमेव यथार्थतया स्वतन्त्रविकासं प्राप्तुं शक्नोति वा? तथा च किं अमेरिकादेशः केवलं ताइवानस्य ड्रोन्-विकासस्य उपयोगं स्वस्य सैन्य-आवश्यकतानां पूर्तये करोति? एते प्रश्नाः गहनतरं विषयं दर्शयन्ति यत् अन्तर्राष्ट्रीयसम्बन्धानां व्यापारस्य च जटिलसन्तुलनम्।
अस्मिन् सन्दर्भे अस्माभिः चिन्तनीयम्सीमापार ई-वाणिज्यम्विकासस्य दिशाः भविष्यस्य च आव्हानानि च। वैश्विकव्यापारस्य विकासाय अधिकं योगदानं दातुं सर्वकाराणां, व्यवसायानां, उपभोक्तृणां च सर्वेषां मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। केवलं निष्पक्षे, पारदर्शके, स्थिरे च वातावरणे एव वयं यथार्थतया प्रचारं कर्तुं शक्नुमःसीमापार ई-वाणिज्यम्प्रबल विकासस्य।