समाचारं
मुखपृष्ठम् > समाचारं

२०२३ तमे वर्षे अग्निसुरक्षास्थितेः समीक्षा : अग्निनिवारणदलस्य अद्यापि अग्निनिवारणं प्रमुखं कार्यम् अस्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अग्नि सुरक्षा स्थिति

अस्मिन् वर्षे आरम्भात् आरभ्य देशे सर्वत्र अग्निशामकदलानि १६.५ लक्षं पुलिसघटनानां प्रतिक्रियां दत्तवन्तः, १७.७७६ मिलियनतः अधिकान् कर्मचारिणः प्रेषितवन्तः, कुलम् ३.१८४ मिलियनं अग्निशामकवाहनानि च प्रेषितवन्तः एतेषां दत्तांशैः ज्ञायते यत् अग्निसुरक्षायाः स्थितिः सामान्यतया सुदशा अस्ति, परन्तु अद्यापि काश्चन गम्भीराः समस्याः सन्ति ।

अग्निशामककार्यस्य दबावः

सर्वेषु प्रकारेषु पुलिसस्थितौ अग्निनिवारणं कुलकार्यस्य ४०% भागं भवति, यत् सर्वाधिकं भागं भवति । एतेन पूर्णतया ज्ञायते यत् अग्निनिवारणदलस्य अद्यापि अग्निनिवारणं मुख्यं कार्यम् अस्ति । शाण्डोङ्ग्, हेबेइ, हेनान् इत्यादिषु अनेकेषु प्रान्तेषु अग्निरोधकदलस्य अग्निशामक-अनुपातः ६०% अधिकः अस्ति ।

वन अग्निशामकदलानां योगदानम्

अग्निशामकानाम् अतिरिक्तं वन-तृणभूमि-अग्नि-निवारणे, निवारणे च वन-अग्निशामक-दलानां महत्त्वपूर्णा भूमिका अपि भवति । अस्मिन् वर्षे अगस्तमासे वनअग्निशामकदलैः ११६ वन-तृणभूमि-अग्नि-प्रहारः कृतः, येन वन-पारिस्थितिकी-वातावरणस्य स्वस्थ-विकासः सुनिश्चित्य योगदानं कृतम्

अग्नि दुर्घटना स्थिति

प्रथमाष्टमासेषु देशे सर्वत्र कुलम् ६६०,००० अग्निदुर्घटना अभवत्, यस्य परिणामेण १,३२४ जनाः मृताः, १७६० जनाः घातिताः, प्रत्यक्षसम्पत्त्याः हानिः च ४.९२ अरब युआन् इत्येव अभवत् गतवर्षस्य समानकालस्य तुलने अग्निप्रकोपानां, मृतानां च संख्यायां क्रमशः १.४%, ११.५% च वृद्धिः अभवत्, यदा तु आहतानाम्, सम्पत्तिहानिः च क्रमशः ६.६%, १३.५% च न्यूनीभूता

क्षेत्रीय वितरण विश्लेषण

क्षेत्रीयवितरणस्य दृष्ट्या ग्राम्यक्षेत्रेषु अग्निप्रकोपानां कुलसंख्या अद्यापि तुल्यकालिकरूपेण महती अस्ति, यत्र कुलस्य ५९.१%, ४८.७% च अस्ति नगरक्षेत्रेषु अन्येषु च क्षेत्रेषु यथा औद्योगिकक्षेत्रेषु पर्यटनक्षेत्रेषु च तुल्यकालिकरूपेण अल्पाः एव अग्निप्रकोपाः भवन्ति ।

अग्निसुरक्षास्थितेः चुनौतीः अवसराः च

आर्थिकविकासेन सामाजिकपरिवर्तनेन च अग्निसुरक्षाविषया अपि नूतनानि लक्षणानि प्राप्तवन्तः । राष्ट्रिय-अग्निशामक-दलस्य समग्र-स्थितेः विश्लेषणात् अस्मिन् वर्षे आरभ्य राष्ट्रिय-अग्नि-उद्धार-दलेन अपराध-निवारणे अग्नि-निवारणे च महती प्रगतिः कृता, परन्तु अद्यापि अनेकानि आव्हानानि सन्ति, यथा-

  • जनसांख्यिकीयपरिवर्तनेन अग्निसुरक्षाजोखिमाः
  • नगरीकरणस्य त्वरणेन अग्निसुरक्षायाः नूतनाः विषयाः आगताः सन्ति
  • जलवायुपरिवर्तनेन अनावृष्टिः, वनअग्निः च जोखिमाः

भविष्यं दृष्ट्वा

अग्निसुरक्षायाः स्थितिः तीव्रा एव अस्ति, अग्नि-उद्धारदलस्य स्वस्य निर्माणं निरन्तरं सुदृढं कर्तुं, प्रतिक्रियाक्षमतां च सुधारयितुम् आवश्यकम् अस्ति तत्सह, समाजस्य सर्वेषां क्षेत्राणां मिलित्वा निवारणस्य सामाजिकजागरूकतां वर्धयितुं जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य कार्यं कर्तव्यम्।