한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बाजारस्य आँकडानि दर्शयन्ति यत् विलासितागृहविपण्ये १४० वर्गमीटर् तः १८० वर्गमीटरपर्यन्तं चतुःशय्याकक्षस्य उत्पादाः अतीव लोकप्रियाः सन्ति, यदा तु किफायती त्रिशय्यागृहचतुःशय्यागृहयुक्ताः उत्पादाः प्रबलमागधायां सन्ति, विशेषतः ग्वाङ्गझौबाजारे, यत् जनानां प्रतिबिम्बं करोति जीवनस्थानस्य उपाधिं प्रति बलम्। जन्मनिरोधनीतेः शिथिलतायाः सामाजिकविकासस्य च प्रगतेः कारणेन युवानां बहुशयनागारस्य माङ्गल्यं वर्धमानं वर्तते विशेषतः चाङ्गशा इत्यादिषु उच्चजनसंख्यागतिशीलतायुक्तेषु नगरेषु जनानां अधिकजीवनस्थानस्य माङ्गल्यं विविधप्रवृत्तिः दृश्यते।
शाङ्घाई-नगरं स्थावरजङ्गमविपण्ये "मोक्षबिन्दुस्य" प्रतीकम् अस्ति । उच्चस्तरीय-आवासीय-सम्पत्त्याः लेनदेन-मात्रा निरन्तरं वर्धते, विशेषतः ३० मिलियन-युआन्-अधिकं बृहत्-एककानां, यत् दर्शयति यत् विपण्य-माङ्गं विकासस्य नूतन-पदे प्रविष्टा अस्ति अस्य माङ्गल्याः परिवर्तनस्य पृष्ठतः जनानां जीवनस्य गुणवत्तायाः जीवनपर्यावरणस्य च अनुसरणं प्रतिबिम्बितम् अस्ति ।
यद्यपि बहवः जनाः अधिकस्थानयुक्तानि गृहाणि इच्छन्ति तथापि सर्वेषु क्षेत्रेषु एतस्याः आवश्यकतायाः पूर्तये क्षमता नास्ति । शङ्घाईनगरे "बृहत् अपार्टमेण्ट्" इत्यस्य माङ्गलिका महती अस्ति, परन्तु तस्य सह मार्केट्-आपूर्ति-मागधयोः असन्तुलनं अपि भवति, यस्य परिणामेण केषुचित् क्षेत्रीय-बाजारेषु अपार्टमेण्ट्-उत्पादानाम् आपूर्ति-माङ्गल्याः च असङ्गतिः भवति चाङ्गशा-नगरे परिवर्तनं अधिकं स्पष्टम् अस्ति बृहत् अपार्टमेण्ट् न्यूनीकृतम् अस्ति। एतस्य चङ्गशा-जनसंख्या-गतिशीलतायाः निकटतया सम्बन्धः भवितुम् अर्हति, नीति-समायोजनेन, जनसंख्या-गतिशीलतायाः परिवर्तनेन च जनानां आवश्यकताः परिवर्तिताः ।
विकासकाः अपि विपण्यपरिवर्तनानां विषये अवगताः सन्ति, ते च अधिकविस्तृतं उत्पादस्थापनं, डिजाइनसमाधानं च अन्वेष्टुं आरभन्ते । केचन विकासकाः ज्ञातवन्तः यत् १०० वर्गमीटर् व्यासस्य संकुचितत्रिशय्यागृहद्वयस्नानगृहयुक्तानि उत्पादनानि अद्यापि मुख्यधारामागधायां सन्ति, तथा च उत्पादस्य आकारं अनुकूलितुं प्रयतन्ते, प्रायः १०० वर्गमीटर् व्याप्तेः अन्तः उत्पादानाम् नूतनसमूहं निर्मातुं च प्रयतन्ते
एकस्मात् दृष्ट्या जनानां निवासस्थानस्य माङ्गल्यं न केवलं विपण्यपरिवर्तनस्य प्रतिबिम्बं भवति, अपितु जीवनस्य गुणवत्तायाः, सुरक्षायाः आवश्यकतायाः च प्रकटीकरणम् अस्ति सामाजिकविकासेन आर्थिकवृद्ध्या च जनानां जीवनपर्यावरणस्य माङ्गल्यं निरन्तरं वर्धते, येन विकासकानां डिजाइन-उत्पादविकासयोः नवीनता अपि प्रवर्धिता अस्ति