한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नीतिगुरुत्वाकर्षणम् : १. चीनस्य जनबैङ्कस्य नेता पान गोङ्गशेङ्गः स्पष्टं कृतवान् यत् आरएमबी-विनिमयदरस्य मूलतः उचिते सन्तुलितस्तरस्य च स्थिरता आवश्यकी अस्ति तथा च विनिमयदरस्य अतिक्रमणस्य जोखिमं निवारयितुं आवश्यकतायाः उपरि बलं दत्तवान्। सः मौद्रिकनीतेः बलं दिशा च विनिमयदरप्रवृत्तिं प्रभावितं करिष्यति इति दर्शितवान्। अधुना चीनस्य जनबैङ्केन मौद्रिकनीतिपरिपाटानां श्रृङ्खला प्रकाशिता, यत्र व्याजदरेषु कटौती, विद्यमानबन्धकव्याजदरेषु न्यूनीकरणं, नूतनानां साधनानां निर्माणं च सन्ति एते नीतिपरिपाटाः सूचयन्ति यत् नीतिस्तरस्य सकारात्मककार्याणां प्रभावः आरएमबी-विनिमयदरे भविष्यति यस्य अवहेलना कर्तुं न शक्यते।
विपण्यभावना : १. यद्यपि विपण्यस्य अपेक्षाः निरन्तरं वर्धन्ते तथापि आरएमबी-विनिमयदरस्य अस्थिरता अपि स्पष्टा प्रवृत्तिं दर्शयति । एकतः अमेरिकी-डॉलरस्य प्रवृत्तिः आरएमबी-विनिमयदरस्य दिशानिर्धारणे महत्त्वपूर्णः कारकः अस्ति अपरतः आन्तरिक-आर्थिक-पुनर्प्राप्तिः आरएमबी-विनिमय-दरस्य मूल्यवृद्धेः समर्थनं अपि प्रदाति
भविष्यवाणीः जोखिमाः च : १. "7 भङ्गस्य" सम्भावना अद्यापि वर्तते, परन्तु आरएमबी-विनिमयदरस्य प्रवृत्तेः विषये विपण्यस्य अपेक्षाः अद्यापि अनिश्चिततायाः पूर्णाः सन्ति ।
अनेकाः दृष्टिकोणाः : १.
भविष्यं दृष्ट्वा : १. आरएमबी-विनिमयदरस्य भविष्यस्य दिशा अमेरिकी-डॉलर-सूचकाङ्क-प्रवृत्तेः एकीकरणे, घरेलु-आर्थिक-स्थितेः च उपरि निर्भरं भवति । नीतेः सामर्थ्यं, मौद्रिकनीतिसङ्कुलस्य प्रभावशीलता, घरेलु आर्थिकपुनरुत्थानस्य गतिः च आरएमबी-विनिमयदरस्य प्रवृत्तिं निर्धारयन्तः प्रमुखाः कारकाः भविष्यन्ति