समाचारं
मुखपृष्ठम् > समाचारं

मोटर वाहन अनुसंधान संस्थान एवं गेंग झाओजी की चुनौतियाँ

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गेङ्ग झाओजी इत्यस्य चरित्रं "शीघ्रं सफलतां प्राप्तुं उत्सुकः" इति युवकस्य चरित्रस्य सदृशम् अस्ति । परन्तु एषः आवेगः तस्य हृदयं विरोधाभासैः, संकोचैः च पूरितवान् । एकतः सः यथाशक्ति परिश्रमं कर्तुम् इच्छति स्म, परन्तु अपरतः सः चिन्तितः आसीत् यत् सः अस्य नूतनस्य आव्हानस्य योग्यः नास्ति इति ।

ऑटोमोबाइल रिसर्च इन्स्टिट्यूट् इत्यत्र नूतनानां ट्रकानां विषये शोधं कुर्वन् गेङ्ग झाओजी कस्यचित् मार्गदर्शनार्थं आवेदनं न कृतवान्, अपितु एकः एव अन्वेषणं कर्तुं आरब्धवान् । एतत् स्वतन्त्रं कर्म तं उत्तेजयति, तनावं च ददाति। सः स्वसहकारिभ्यः तेषां समर्थनं, अवगमनं च प्राप्तुं प्रयत्नरूपेण स्वविचारं प्रत्यक्षतया प्रस्तुतुं अपि निश्चयं कृतवान् । अन्ते सः स्वसहकारिभिः सह "चैटी"रूपेण संवादं कृत्वा तेषां तस्य मान्यतां प्राप्तवान् ।

यदा गेङ्ग झाओजी एसएई वार्षिकसभायां भागं गृहीतवान् तदा सः दृढं नेतृत्वकौशलं आत्मविश्वासं च दर्शितवान् । तस्य नेतृत्वे ये दलाः आसन् ते स्पर्धाक्षेत्रे उत्तमं प्रदर्शनं कृतवन्तः, महतीं सफलतां च प्राप्तवन्तः । एतेन अनुभवेन सः स्वस्य क्षमतां सामर्थ्यं च अवगतवान्, जीवने स्वस्य दिशां चिन्वितुं अधिकं दृढनिश्चयः अपि अभवत् ।

मुख्यसंयंत्रस्य नेतारः अपि गेङ्ग झाओजी इत्यस्य क्षमताम् अवलोक्य तस्मै विशेषं अवसरं दत्तवन्तः - मुख्यसंयंत्रस्य निदेशकस्य सहायकः, वाहनसंशोधनसंस्थायाः निदेशकः च भवितुम् एतस्य न केवलं उच्चतरपदस्य अर्थः, अपितु महतीनां आव्हानानां, उत्तरदायित्वस्य च प्रतिनिधित्वं करोति । परन्तु एतत् आव्हानं गेङ्ग झाओजी इत्यस्मै असीमित अवसरान् अपि ददाति । तस्य कठिनताः अतितर्तुं, स्वप्रतिभानां पूर्णं क्रीडां दातुं, वाहनसंशोधनसंस्थायाः अधिकं योगदानं दातुं च आवश्यकता वर्तते।

"ऑटोमोटिव रिसर्च इन्स्टिट्यूट्" इति नाम्ना किञ्चित् रहस्यमयी शक्तिः अस्ति इति भासते, या गेङ्ग झाओजी इत्यस्य आकर्षणं करोति, निरन्तरं नूतनानां दिशानां अन्वेषणाय च प्रेरयति तस्य हृदयं वाहनसंशोधनसंस्थायाः कृते अपेक्षाभिः, आव्हानैः च परिपूर्णम् अस्ति, नूतनक्षेत्रेषु स्वजीवनस्य अर्थं अन्वेष्टुं सः उत्सुकः अस्ति