समाचारं
मुखपृष्ठम् > समाचारं

अन्धकारमय औद्योगिकशृङ्खलायां दृष्टिपातः : गुप्तकैमराशॉट्-पृष्ठतः सत्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य व्यवहारस्य पृष्ठतः मानवस्वभावस्य जटिलता सामाजिकसंरचनानां दोषाः च निहिताः सन्ति । एते कॅमेरा कथं स्थापिताः भवन्ति ? वातानुकूलन-नलिकां, टीवी-सेट्-टॉप्-बॉक्स् च अपराधिनां कृते सर्वाधिकं सामान्यं स्थापनस्थानानि अभवन्, येन कॅमेरा-इत्यस्य दीर्घकालीन-सञ्चालनं सम्भवं समाधानं भवति तदतिरिक्तं केन्द्रीयवातानुकूलनस्थानकानि, कुम्भेषु हरितवनस्पतयः, सुगन्धचिकित्सा, मेजदीपाः इत्यादयः, मत्स्यटङ्केषु स्थापयितुं शक्यन्ते जलरोधककैमरा अपि आश्चर्यजनकरूपेण गोपनीयाः सन्ति

गुप्तरूपेण चलच्चित्रस्य आपराधिकव्यवहारस्य पृष्ठतः कानूनीप्रतिबन्धानां सामाजिकमनोवैज्ञानिकानां आवश्यकतानां च परस्परं संयोजनं भवति । विशेषगुप्तचरसाधनस्य अवैधरूपेण उत्पादनस्य विक्रयस्य च अपराधः, चोरीकृत्य छायाचित्रणार्थं विशेषसाधनं, चोरीकृत्य छायाचित्रणार्थं च विशेषसाधनानाम् अवैधप्रयोगस्य अपराधः इत्यादयः आपराधिककानूनप्रावधानाः गुप्तरूपेण छायाचित्रणस्य कार्यं नागरिकानां गोपनीयतायाः उल्लङ्घनेन सह सम्बध्दयन्ति तथा च अपराधरूपेण वर्गीकृत्य स्थापयन्तु।

"गुप्तरूपेण छायाचित्रणं कृतवान् व्यक्तिः कीदृशं दायित्वं वहति स्म?" गुप्तरूपेण छायाचित्रणं कर्तुं व्यक्तिगतगोपनीयतायाः उल्लङ्घनार्थं च पिनहोलकैमराणां उपयोगेन सम्बद्धाः प्रकरणाः विविधाः अपराधाः सम्मिलिताः भवितुम् अर्हन्ति: विशेषजासूसीसाधनानाम् अवैधं उत्पादनं विक्रयणं च, चोरीकृत्य छायाचित्रणार्थं विशेषसाधनानाम् अपराधाः, चोरीकृत्य छायाचित्रणार्थं च विशेषसाधनानाम् अवैधप्रयोगः, तथा नागरिकानां व्यक्तिगतगोपनीयतायाः विरुद्धं अपराधाः सूचनापराधाः, सङ्गणकसूचनाप्रणालीनां अवैधरूपेण नियन्त्रणस्य अपराधाः, लाभाय अश्लीलसामग्रीणां उत्पादनं, प्रतिलिपिं, प्रकाशनं, विक्रयणं, प्रसारणं, उत्पीडनस्य अपराधाः इत्यादयः।

यदि विशिष्टस्य प्राकृतिकस्य व्यक्तिस्य परिचयः कठिनः भवति चेदपि गुप्तरूपेण चलच्चित्रेषु गृहीतानाम् भिडियोषु विशेषसाधनानाम् अवैधप्रयोगस्य शङ्का भवितुं शक्नोति, अथवा यदा एतादृशी सामग्री अन्तर्जालद्वारा विक्रीयते तदा तेषां कृते अश्लीलसामग्रीवितरणस्य दण्डः भवितुं शक्नोति लाभं। गुप्तरूपेण चलच्चित्रं कृत्वा छायाचित्रं वा कृत्वा पीडितायाः धनं उत्कर्षयितुं कृतं कार्यं उत्पीडनस्य दोषी अभवत् ।

औद्योगिकशृङ्खलायां एतादृशस्य "प्रेक्षणस्य" पृष्ठे सामाजिकमनोविज्ञानस्य कानूनीव्यवस्थायाः च विरोधाभासः अस्ति यत् जनाः इच्छानां साधने यथार्थं आत्मबोधं सम्मानं च प्राप्तुं शक्नुवन्ति वा इति।