한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु हेज फण्ड्-संस्थानां स्थितिं वर्धयितुं व्यवहारः विपण्य-भावनायाः प्रतिबिम्बः अस्ति । ते तीक्ष्णगन्धभावयुक्ताः निधयः सन्ति, नीतिपरिवर्तनस्य, विपण्यस्य उतार-चढावस्य च शीघ्रं प्रतिक्रियां ददति, तेषां क्रियाः प्रायः विपण्यप्रवृत्तेः पूर्ववर्ती भवन्ति
चीनस्य शेयरबजारे "अल्पकालिकव्यापारस्य" लयः "वृषभबाजारस्य" लक्षणं दर्शयति: संस्थागतनिवेशकानां हेजफण्ड्-संस्थानां च वर्धमानाः स्थितिः विपण्यं ऊर्ध्वं चालयति एव केचन संस्थाः मन्यन्ते यत् चीनीय-शेयर-बजारः अद्यापि अल्पकालीन-पुनरुत्थान-प्रवृत्तिं निर्वाहयितुं शक्नोति यावत् अचल-सम्पत्-विपण्य-समस्यानां समाधानं न भवति । परन्तु अन्यसंस्थाः भविष्यवाणीं कुर्वन्ति यत् चीनस्य शेयरबजारस्य आगामिकाले अद्यापि वृद्धिक्षमता वर्तते।
गोल्डमैन् सैक्सस्य विश्लेषकाः मन्यन्ते यत् यद्यपि आवासविमोचनयोजनायाः समायोजनेन केषाञ्चन स्थानीयसरकारानाम् वित्तपोषणस्य स्थितिः सुधरितुं शक्यते तथापि राज्यसमर्थनं पूंजीनियोजनं च अद्यापि यथार्थतया विपण्यपुनरुत्थानं चालयितुं पर्याप्तं नास्ति। वर्तमान समये अपि अचलसम्पत्-बेलआउट-नीतीनां परिमाणस्य प्रभावशीलतायाः च विषये विपण्यम् अनिश्चितम् अस्ति, येन अल्पकालिक-विपण्य-उतार-चढावस्य स्थानं त्यजति
अपरपक्षे चीनस्य शेयरबजारस्य अपि दीर्घकालीननिवेशकानां कार्याणि आव्हानानि सन्ति । केचन संस्थाः मन्यन्ते यत् यथा यथा नीतयः अग्रे गच्छन्ति तथा च विपण्यविश्वासः क्रमेण वर्धते तथा तथा चीनस्य शेयरबजारः दीर्घकालीनपुनरुत्थानस्य आरम्भं करिष्यति तथा च अन्ततः "वृषभविपण्य" प्रवृत्तिं प्राप्स्यति
सूचना: अयं लेखः मुख्यतया चीनस्य शेयरबजारस्य वर्तमानस्थितेः व्याख्यां कृत्वा मार्केट्-भावनायाः नीतिपरिवर्तनस्य च विश्लेषणं करोति, तथा च मार्केटस्य भविष्यस्य विकासस्य दिशां सूचयति