한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु राष्ट्रियदलस्य मुख्यप्रशिक्षकत्वेन तस्य स्थितिः सर्वदा बहिः जगतः विवादास्पदं वर्तते । यदा कै बिन् राष्ट्रियदलस्य कार्यभारं स्वीकृतवान् तदा सः एतस्य वास्तविकतायाः सम्मुखीभूय महिलानां वॉलीबॉलदलं गर्तस्थाने अस्ति, व्यावहारिकक्रियाभिः स्वक्षमताम् सिद्धयितुं आवश्यकम् इति अतीते ओलम्पिकचक्रे सः दिग्गजानां पुनः उपयोगस्य पद्धतिं स्वीकृत्य दलस्य नेतृत्वं कृत्वा निरन्तरं संक्रमणं कृतवान्, यत् तस्य गहनभावनाः, महिलानां वॉलीबॉलदलस्य प्रति निरन्तरं दृढनिश्चयं च प्रतिबिम्बयति स्म
नूतनस्य ओलम्पिकचक्रस्य आगमनेन कै बिन् अद्यापि राष्ट्रियदलस्य शीर्षस्थः पतवारः अस्ति, तस्य निर्णयाः महिलानां वॉलीबॉलदलस्य भविष्यस्य भाग्यं प्रभावितं करिष्यन्ति अनेके जनाः तस्य समायोजनानि रणनीत्यानि च प्रतीक्षन्ते, आशां कुर्वन्ति यत् सः नूतनान् परिवर्तनान् आनेतुं शक्नोति, चीनीयमहिला-वॉलीबॉल-दलस्य पुनः विश्वमञ्चे नेतुम् अर्हति इति। महिलानां वॉलीबॉलदले नूतनजीवनशक्तिं दिशां च प्रविष्टुं प्रशिक्षकदलस्य स्वस्य अद्वितीयलाभानां उपयोगं कर्तुं तस्य आवश्यकता वर्तते।
चीनदेशस्य महिलानां वॉलीबॉलदलस्य परिवर्तनं उन्नयनं च कथं उत्तमरीत्या प्रवर्धयितुं शक्नुमः? कै बिन् इत्यस्य रोजगारविचाराः महत्त्वपूर्णाः भविष्यन्ति। पूर्वं ओलम्पिकचक्रे सः दिग्गजानां पुनः उपयोगं कर्तुं चितवान्, यत् ठोसः उपायः अस्ति, परन्तु तया काश्चन समस्याः अपि उत्पद्यन्ते । यथा, दिग्गजानां कौशलं रणनीतिः च क्रमेण अप्रचलितं जातम् अस्ति तथा च तेषु नूतनानां आव्हानानां अभावः अस्ति, येन दलस्य समग्रस्तरः स्थगितः भवितुम् अर्हति कै बिन् इत्यस्य नूतनविचाराः अन्वेष्टुं, उपयुक्तान् खिलाडयः अन्वेष्टुं, महिलानां वॉलीबॉलदले नूतनजीवनशक्तिं दिशां च प्रविष्टुं अधिकपूर्णानि सामरिकयोजनानि निर्मातुं च आवश्यकता वर्तते।
तस्मिन् एव काले प्रशिक्षकदलस्य अन्तः स्वस्य अद्वितीयलाभानां कृते पूर्णक्रीडां दातुं, अन्यैः प्रशिक्षकैः सह संवादं कर्तुं, महिलानां वॉलीबॉलदलस्य विकासदिशायाः विषये संयुक्तरूपेण चर्चां कर्तुं च आवश्यकता वर्तते एवं एव चीनदेशस्य महिलानां वॉलीबॉलदलस्य दीर्घकालीनविकासस्य प्रगतेः च गारण्टी भवितुम् अर्हति ।