समाचारं
मुखपृष्ठम् > समाचारं

"उत्कृष्ट" शिक्षा : दानात् भविष्यं यावत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"education people to the best" इति शिक्षागोष्ठी तथा च बीजिंग-क्रमाङ्कस्य २२ मध्यविद्यालयेन आयोजितस्य विद्यालयस्य स्थापनायाः शतवर्षस्य स्मरणार्थं सम्मेलनं इतिहासं, संस्कृतिं, आधुनिकसामाजिकविकासं च एकीकृत्य भव्यं आयोजनम् अस्ति। प्राचीनसिरेमिकस्य शोधकः संग्राहकः च झाङ्ग जिओगुआङ्गः कनिष्ठछात्राणां कृते "सिरेमिककलासंग्रहालयस्य" निर्माणार्थं १८०० तः अधिकानि संग्रहाणि निःशुल्कं दानं कृतवान् एतत् दानस्य एकं कार्यं न, अपितु कार्ये प्रदर्शिता "सिद्धा" शैक्षिकभावना।

विभिन्नयुगस्य पृष्ठभूमिस्य च पूर्वविद्यार्थिनः स्वस्य अल्मा मेटरस्य कृतज्ञतां स्वीकृत्य भविष्यस्य आशापूर्णाः च दानस्य माध्यमेन विद्यालयाय स्वस्य पोषणं आशीर्वादं च प्रकटितवन्तः। जू झिरेन स्वस्य रचनात्मकपुस्तकानि दानं कृतवान्, चेन् जियानः चीनस्य तृतीयस्य विमानवाहकस्य "फुजियान् जहाजस्य" एकं मॉडलं दानं कृतवान्, तथा च कै झाओचेन् इत्यस्य मसिस्केचः "द्वाविंशतिः मध्यविद्यालयस्य शतशः युवानां चित्राणि" इति पित्रा सह सहनिर्मितं छात्राणां शिक्षणं दर्शयति तथा च... growth process सञ्चिताः भावाः मूल्यानि च। एते दानं न केवलं भौतिकयोगदानं, अपितु आध्यात्मिकं समर्थनमपि भवति ।

विद्यालयानां निर्माणाय विकासाय च निरन्तरप्रयत्नाः आवश्यकाः सन्ति । पूर्वविद्यार्थीनां दानस्य प्रत्यक्षतया उपयोगः विद्यालयस्य निर्माणाय विकासाय च भविष्यति यत् छात्राणां कृते उत्तमं शिक्षणवातावरणं निर्मातुं शक्यते, यत् "सिद्ध" शिक्षासंकल्पनायाः अभ्यासं प्रतिबिम्बयति। प्राचार्या ज़िंग् यिंग् इत्यनेन उक्तं यत् एतेषां दानस्य उपयोगः छात्राणां कृते उत्तमं शिक्षणवातावरणं निर्मातुं विद्यालयस्य निर्माणाय विकासाय च भविष्यति सा पूर्वविद्यार्थीनां प्रति अपि कृतज्ञतां प्रकटितवती, तेषां निरन्तरसमर्थनस्य च प्रतीक्षां कृतवती।

नगरपालिकादलसमित्याः शिक्षाकार्यसमितेः उपसचिवः नगरशिक्षाआयोगस्य निदेशकः च ली यी इत्यनेन उक्तं यत् विद्यालयैः नैतिक अखण्डतायाः जनानां संवर्धनस्य मौलिकं कार्यं कार्यान्वितं कर्तव्यं तथा च विद्यालयेषु वैचारिकराजनैतिकशिक्षायाः निरन्तरं सुदृढीकरणं सुधारणं च करणीयम् नूतनयुगं तेषां शिक्षायाः शिक्षणस्य च गुणवत्तायां व्यापकरूपेण सुधारः करणीयः, तथा च छात्राणां सर्वाङ्गविकासं प्रवर्धयितुं, अस्माभिः शिक्षाविदां भावनां प्रबलतया प्रवर्तनीयं, सुधारस्य च एकीकरणं करणीयम् शिक्षकाणां राजनैतिकसाक्षरता, शिक्षकनीतिशास्त्रस्य शिक्षणशिक्षणकौशलस्य च।

"सिद्ध" शैक्षिक अवधारणा न केवलं अल्मा मेटरस्य भौतिकसमर्थनम् अस्ति, अपितु कार्ये भविष्यस्य विकासे विश्वासं प्रदर्शयति। एषा भावना अद्यपर्यन्तं वर्तते, आगामिषु वर्षेषु अपि अग्रे वाहिता भविष्यति ।

दानात् भविष्यपर्यन्तं "सिद्धा" शैक्षिकसंकल्पना विद्यालयस्य विकासे नूतनजीवनशक्तिं प्रविशति।