한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं, आपूर्ति-माङ्गं, पर्यटन-उद्यम-मूल्यनिर्धारण-रणनीतयः, पर्यटकानां मनोवैज्ञानिक-अपेक्षाः च इत्यादयः बहुविधाः कारकाः संयुक्तरूपेण पर्यटन-उत्पादानाम् वास्तविक-मूल्यं प्रभावितयन्ति अवकाशस्य विशेषप्रकृतेः कारणात् केषुचित् लोकप्रियगन्तव्यस्थानेषु "आयतनवृद्धिः मूल्यक्षयः च" इति प्रवृत्तिः भवितुं शक्नोति, यत्र विमानटिकटस्य होटेलमूल्यानां च अधोगतिप्रवृत्तिः दृश्यते परन्तु केचन गन्तव्यस्थानानि “तलमूल्यानि” अनुभवन्ति, येन अधिकाः पर्यटकाः आकर्षयन्ति । ctrip आँकडा दर्शयति यत् xinjiang yili, sichuan panzhihua, xinjiang kashgar इत्यादिषु स्थानेषु विमानटिकटस्य मूल्येषु वर्षे वर्षे महती न्यूनता अभवत्, येन "अनुपलब्धविमानटिकटस्य" लोकप्रियस्थानानि अभवन् तस्मिन् एव काले केचन गन्तव्यस्थानानि "होटेल्-लीकं ग्रहीतुं" अपि अवसरानां सामनां कुर्वन्ति
द्वितीयं, यथा यथा पर्यटकानाम् व्यक्तिगतयात्रा-अनुभवानाम् आग्रहः वर्धते तथा तथा केचन आलम्बन-बहिः-यात्रा-गन्तव्यस्थानानि ध्यानं प्राप्नुवन्ति । हङ्गरी, केन्या इत्यादीनां देशानाम् अद्वितीयसंस्कृत्या, दृश्यैः च अधिकान् पर्यटकाः आकृष्टाः, तेषां विमानटिकटबुकिंग् च वर्षे वर्षे त्रिगुणाधिकं वर्धितम् अस्ति तस्मिन् एव काले स्वतन्त्रयात्रा अद्यापि बहवः जनानां विकल्पः अस्ति, यदा तु कार्यालयकर्मचारिणः लघुसमूहान्, परिवारसमूहान्, स्वयमेव चालयितुं आरवी इत्यादीनां प्राधान्यं ददति, यात्रायाः समये गोपनीयतायाः स्वतन्त्रतायाः च विषये अधिकं ध्यानं ददति
अन्ते पर्यटन-उद्योगः अपि नूतनानां आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां ददाति, सक्रियरूपेण उन्नयनं च कुर्वन् अस्ति । अनेकपक्षेभ्यः आँकडानि विश्लेषणं च दर्शयति यत् "राष्ट्रीयदिवसः" अवकाशपर्यटनविपण्ये केचन मौलिकलक्षणाः सन्ति तथा च नवीनघटनानि सन्ति ।
पर्यटकाः कस्मिन् अपि मार्गे यात्रां कर्तुं न शक्नुवन्ति, पर्यटन-उद्योगेन पर्यटनस्य षट्-तत्त्वानां आधारेण यात्रा-रणनीतयः निर्मातव्याः, पूर्वमेव ब्राण्ड्-प्रचारः करणीयः, पर्यटकानाम् आवश्यकतानां यथासम्भवं पूर्तये आधारेण सेवा-गुणवत्तायां सुधारः करणीयः च |. दीर्घकालीन अवकाशयात्रायाः समये सुरक्षा सर्वदा एकः विषयः भवति यस्य अवहेलना कर्तुं न शक्यते पर्यटनस्थलानि, सांस्कृतिकसङ्ग्रहालयस्थानानि इत्यादीनां पर्यटनसूचनामञ्चानां निर्माणं सुदृढं कर्तव्यं येन पर्यटकाः वास्तविकसमयसहिताः सुविधाजनकाः, सटीकाः, व्यापकाः च पर्यटनसूचनासेवाः प्रदातुं शक्नुवन्ति मार्गस्य स्थितिः, आकर्षणस्य परिचयः, मौसमस्य पूर्वानुमानं, आपत्कालीन-उद्धारः इत्यादयः , पर्यटकाः कुशलं विचारणीयं च सेवा-अनुभवं आनन्दयन्ति इति सुनिश्चितं कुर्वन्ति। तस्मिन् एव काले पर्यटकप्रतिक्रियायाः समये विश्लेषणं कर्तुं तथा च सेवागुणवत्तायां पर्यटकसन्तुष्टौ च निरन्तरं सुधारं कर्तुं तदनुरूपं सुधारपरिहारं कर्तुं द्रुतप्रतिक्रियातन्त्रं स्थापितं भवति