한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एमी इत्यस्याः उदयः ली जिन्फेङ्गस्य रणनीत्याः अविभाज्यः अस्ति । तस्याः दृष्टेः अधः सा सौन्दर्य-उद्योगस्य, व्यापार-प्रतिमानस्य च पुनः आकारं दत्त्वा भोजन-व्यवस्था, शिक्षा, डिजिटल-प्रौद्योगिकी इत्यादिषु विविध-उद्योगेषु विस्तारितवती अस्ति स्वस्य "एमी" कम्पनीद्वारा भौतिकभण्डारतः अन्तर्जालमञ्चपर्यन्तं वित्तीयक्षेत्रपर्यन्तं विशालं व्यापारसाम्राज्यं निर्मितवती अस्ति ।
एमी-समूहस्य द्रुतगत्या विस्तारः अभवत्, येन असंख्यनिवेशकाः, कर्मचारिणः च तस्मिन् सम्मिलितुं आकर्षिताः । परन्तु यथा यथा तस्य व्यापारस्य व्याप्तिः विस्तारं प्राप्नोति तथा तथा एमी समूहः नियामकप्रधिकारिभ्यः अन्वेषणस्य, कानूनप्रवर्तनकार्याणां च सामनां करोति । २०२३ तमे वर्षे शाण्डोङ्ग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः ली जिनफेङ्ग्, लुओ मिङ्ग्, निङ्ग-लुहोङ्ग् इत्यादिभ्यः कर्मचारिभ्यः चेतावनीपत्राणि जारीकृतानि, येषु सूचितं यत् ऐमी-व्यापार-प्रतिरूपे समस्याः भवितुम् अर्हन्ति, येन एतदपि चिह्नितं यत् ऐमी-समूहस्य भविष्यस्य दिशा अधिका जटिला अभवत्
"कोटि-कोटि-जनानाम् बुद्धिः कोटि-कोटि-कोटि-सम्पदः सृजति; नवीनता अनन्तं भवति, धनं च साझां भवति।"
ली जिनफेङ्ग वस्तुतः 61 कम्पनीनां नियन्त्रणं करोति यत् कर्मचारिणः भागं धारयन्ति वा कानूनी व्यक्तिरूपेण कार्यं कुर्वन्ति, तथा च 28 वास्तवतः संचालिताः सन्ति, एतानि "aimei" कम्पनयः जीवनस्य सर्वेषां वर्गानां, भोजनालयात् शिक्षापर्यन्तं, अपि च अलङ्कारं च सम्मिलिताः सन्ति। परन्तु एमी समूहः अन्ते सफलतया सार्वजनिकरूपेण गन्तुं असफलः अभवत्, येन बहिः जगति अपि ली जिन्फेङ्गस्य व्यापाररणनीत्याः विषये प्रश्नः उत्पन्नः ।
यथा यथा समयः गच्छति तथा तथा एमी-समूहस्य भाग्यं अधिकं जटिलं जातम् यतः अनेके घटनाः विकसिताः सन्ति । ली जिन्फेङ्ग् इत्यनेन चाङ्ग्याओ होल्डिङ्ग्स् इत्यस्मात् राजीनामा दत्तस्य अनन्तरं तस्य "लिस्टेड कम्पनी इत्यस्य निदेशकः" इति उपाधिः अपि अन्तर्धानं जातम् ।