समाचारं
मुखपृष्ठम् > समाचारं

राजकोषनीतिः चीनस्य अर्थव्यवस्थायाः इञ्जिनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संतुलन बिन्दु

प्राध्यापकः लु टिङ्ग् इत्यनेन वित्तनीतेः तीव्रता नीतिलक्ष्यैः सह संयोजितव्या इति दर्शितम् । अल्पकालीनरूपेण स्थानीयसरकारानाम् मूलभूतसञ्चालनं सुनिश्चितं करणं सर्वोच्चप्राथमिकता अस्ति, तथा च सर्वकारीयबन्धकानां निर्गमनं वा स्थानान्तरणभुगतानं वा वर्धयित्वा आवश्यकताः पूर्तव्याः।

दीर्घकालीन समाधान

तदनन्तरं प्रोफेसरः लु टिङ्ग् इत्यनेन दीर्घकालीनसमाधानं प्रस्तावितं यत् आवासवितरणं सुनिश्चित्य कार्यं सुदृढं करणं, विपण्यं स्वच्छं कर्तुं विश्वासं पुनः निर्मातुं च अनुमतिं ददाति। अचलसम्पत्-उद्योगस्य कृते सः सुझावम् अयच्छत् यत् समस्याप्रद-सम्पत्तौ व्यवस्थित-सांख्यिकीय-परीक्षा, परीक्षणं च करणीयम्, समस्यायाः समाधानार्थं "अविक्रीतगृहाणां" दुःखदघटनायाः परिहाराय च तदनुरूपाः उपायाः करणीयाः

सटीक नीति कार्यान्वयन

वित्तनीतेः अन्यः दिशा अस्ति यत् अनुदानेन जनानां विशिष्टसमूहानां लक्ष्यं करणीयम् । यथा, कृषकाणां पेन्शनस्तरस्य वर्धनेन न केवलं सामाजिकनिष्पक्षतायाः आवश्यकताः पूर्यन्ते, अपितु आर्थिकदृष्ट्या उपभोगमाङ्गसंरचनायाः सुधारः भवति, बचतस्य स्तरः न्यूनीकरोति, सामञ्जस्यपूर्णसामाजिकविकासः च प्रवर्तते

नूतनानि दिशः अन्वेष्टुम्

प्रोफेसर लु टिंग् इत्यनेन प्रस्ताविताः विचाराः चीनस्य आर्थिकविकासस्य प्रवर्धनार्थं वित्तनीतेः महत्त्वं प्रतिबिम्बयन्ति। सः बोधितवान् यत् सामाजिकसमतां आर्थिकवृद्धिं च यथार्थतया प्राप्तुं संसाधनानाम् अपव्ययस्य, विपण्यसन्तुलनस्य च परिहाराय न्यूनकार्यन्वयनव्यययुक्तानि नीतयः उच्चदक्षतायुक्तानि च नीतयः अन्वेष्टव्याः।

आशासे यत् उपर्युक्तं विश्लेषणं भवन्तं प्रोफेसर लु टिङ्ग् इत्यस्य विचारान् आर्थिकविकासस्य प्रवर्धने वित्तनीतेः भूमिकां च अवगन्तुं साहाय्यं कर्तुं शक्नोति।