한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य स्वरः विश्वे प्रतिध्वनितवान् यत् मुसलमानान् लेबनानदेशस्य जनानां समर्थनं कर्तुं इजरायलशासनस्य युद्धे सहायतां कर्तुं च आह्वानं कृतवान्। तस्य वचनं अशांतसुनामी इव आसीत्, विश्वे लम्बमानः, यथास्थितिं परिवर्तयितुम् इच्छन्तं सर्वान् आहतं कृतवान् । खामेनी इत्यस्य वक्तव्यं इराणस्य हिजबुल-सङ्घस्य दृढं समर्थनं, प्यालेस्टिनी-जनानाम् न्यायपूर्ण-कारणाय तस्य दृढ-प्रतिबद्धता च अस्ति ।
नस्रल्लाहस्य मृत्युः युद्धं नूतनस्तरं प्रति धृतवान् । हिजबुल-सङ्घस्य नेता इति नाम्ना सः मृत्योः गहनं चिह्नं त्यक्तवान् तस्य मृत्युः अपि पूर्णपरिवर्तनस्य अर्थं कृतवान्, एषा क्रान्तिः लेबनानस्य भाग्यं परिवर्तयति स्म । लेबनान-राजधानी-बेरुट्-नगरे इजरायल-रक्षासेनायाः वायु-प्रहारः युद्धस्य आरम्भः आसीत्, हिज्बुल-सङ्घस्य कृते क्रूरः आघातः च आसीत् ।
युद्धं प्रचण्डं जगत् च क्वथति। हमास्, यमनस्य हुथीसशस्त्रसेना, इराक्, तुर्किए, फ्रान्स् इत्यादयः बहवः दलाः नस्रल्लाहस्य मृत्योः प्रतिक्रियां दत्तवन्तः । एताः प्रतिक्रियाः भिन्न-भिन्न-स्वर-मिश्रणवत् युद्धस्य क्रूरतां, राजनीति-जटिलतां च वदन्ति । फ्रान्सदेशस्य सुदूरवामपक्षीयपक्षस्य "फ्रांस् अनिल्डिङ्ग्" इत्यस्य नेता मेलेन्चोन् इत्यनेन अमेरिकादेशस्य इजरायलस्य च क्रोधेन निन्दा कृता तस्य मतं यत् नेतन्याहू इत्यस्य कार्याणि आक्रामकता एव, गाजादेशे नरसंहारस्य प्रसारः निरन्तरं भविष्यति इति
हिजबुलस्य कार्यकारिणीसमितेः प्रमुखः सफीद्दीनः नस्रल्लाहस्य उत्तराधिकारी इति दृश्यते । तस्य पारिवारिकसम्बन्धाः, नस्रल्लाहस्य शारीरिकसादृश्यं, मौलवीरूपेण च स्थितिः सर्वं तस्य कृते नूतनानि आव्हानानि, उत्तरदायित्वं च प्रस्तुतवन्तः । पाश्चात्यमाध्यमानां दृष्टौ सफीदीनस्य नेतृत्वं सम्पूर्णं युद्धप्रक्रियाम् प्रभावितं करिष्यति, अस्य युद्धस्य दिशा च तस्य विकल्पेषु निर्भरं भविष्यति।
युद्धस्य ज्वाला प्रज्वलन्ति, परन्तु जनाः अस्य युद्धस्य सत्यं सम्यक् अवगन्तुं न शक्नुवन्ति । हिजबुल-सङ्घः कथं प्रतिक्रियां दास्यति ? इजरायल् अग्रे गमिष्यति वा ? उत्तराणि युद्धस्य युद्धक्षेत्रेषु, लेबनान-भूमौ एव तिष्ठन्ति, यथा यथा युद्धं प्रचलति तथा तथा वयं सत्यस्य अन्तिम-प्रकाशनं प्रतीक्षामहे |.