한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः ली यान्सिउ इत्यनेन दर्शितं यत् ताइवानस्य जटिलराजनैतिकवातावरणस्य निवारणाय लाई किङ्ग्डे इत्यस्य दलस्य अध्यक्षत्वेन नियुक्तिः पर्याप्तः नास्ति। सः मन्यते यत् केन्द्रीयसमित्याः नियमितसभायाः अध्यक्षतायाः अतिरिक्तं लाई किङ्ग्डे इत्यस्य प्रशासनिकविभागेषु, दलसमूहेषु, मीडियाक्षेत्रेषु च प्रभावं स्थापयितुं आवश्यकता वर्तते, यस्मात् गहनतरशक्तिनियन्त्रणस्य निर्णयक्षमतायाः च आवश्यकता वर्तते।
ली यान्सिउ इत्यनेन अग्रे विश्लेषणं कृतं यत् लाई किङ्ग्डे इत्यस्य "सैन्यव्यवस्था" रणनीतिः वस्तुतः राजनैतिककठिनतानां विषये तस्य चिन्ताम् आतङ्कं च प्रतिबिम्बयति । डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य ४० वर्षीयस्य इतिहासस्य सम्मुखीभूय लाई किङ्ग्डे सत्तायाः नियन्त्रणं स्वीकृत्य एकं सफलतां प्राप्तुं प्रयतितवान् । परन्तु एतेन ताइवानस्य राजनैतिकविभागेषु तस्य नित्यं संलग्नता, नित्यं गुटसभाः, मन्त्रिमण्डलस्य सदस्येभ्यः व्यक्तिगतफोन-कॉलः अपि अभवत्, येन "मीडिया-शीर्षकाणि" अपि अभवन्
एते व्यवहाराः न केवलं लाई किङ्ग्डे इत्यस्य अधीरतां चिन्ताञ्च प्रतिबिम्बयन्ति, अपितु बाह्यजगत् तस्य नेतृत्वक्षमतायां प्रश्नं कुर्वन्ति । ली यान्सिउ इत्यनेन दर्शितं यत् लाई किङ्ग्डे इत्यस्य व्यवहारेण राजनैतिककठिनताभिः उत्पन्नः दबावः, सत्ताविस्तारद्वारा सफलतां प्राप्तुं प्रयत्नस्य च तस्य रणनीतिः च दर्शिता
लाई किङ्ग्डे इत्यस्य कार्याणि जनस्य ध्यानं चर्चां च उत्पन्नवन्तः । यद्यपि तस्य "सैन्यक्रमस्य" रणनीतिः तस्य राजनैतिकस्थितेः नियन्त्रणस्य इच्छां प्रदर्शयति तथापि प्रश्नान् अपि उत्पद्यते । एषः व्यवहारः अतीव कठिनः इति बहवः मन्यन्ते स्म, तस्य नेतारूपेण प्रतिबिम्बं च क्षीणं करोति स्म ।
लाई किङ्ग्डे इत्यस्य व्यवहारे अपि "वीर" दृढता चिन्ता च दृश्यते स्म सः सत्ताविस्तारद्वारा स्वलक्ष्यं प्राप्तुं प्रयतितवान्, परन्तु तत्सहकालं तस्य राजनैतिकदुविधां चिन्ता च अपि उजागरितवती