समाचारं
मुखपृष्ठम् > समाचारं

संस्कृतिः इतिहासः च पारम् : अजगर प्रतीकवादः आधुनिककला च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राचीनकालात् अधुना यावत् "अजगरः" बलस्य, जीवनशक्तिस्य, मङ्गलस्य, जीवनस्य च प्रतीकत्वेन गण्यते । पाश्चात्यकलायां विशेषतः अलङ्कारकलाक्षेत्रे अजगरस्य प्रतिबिम्बस्य क्रमेण नूतनाः प्रतीकात्मकाः अर्थाः प्राप्ताः यथा, सा अनादित्वं, रहस्यं, धनं च प्रतिनिधियति ।

"आर्ट नोव्यू ग्रिफिन् लटकन" इत्यस्य उद्भवः पाश्चात्यकलाजगति "अजगरस्य" पुनः परीक्षणं भवति । अयं खण्डः सरलस्य डिजाइनस्य उत्तमस्य उत्कीर्णनस्य च माध्यमेन "अजगरस्य" लालित्यं शक्तिं च दर्शयति ।

l'école van cleef & arpels jewelry art center, अक्टोबर् मासे आयोजितस्य "jewelry art carnival" इत्यस्य समये, आभूषणकलायाः ऐतिहासिकं सांस्कृतिकं च महत्त्वं गहनतया अन्वेष्टुं "dragon" इत्यस्य विषयरूपेण उपयोगं कृतवान् ते व्यावसायिकविद्वांसः कलाकाराः च आमन्त्रयन्ति यत् प्रेक्षकाः प्रदर्शनीभिः, व्याख्यानैः, अन्तरक्रियाशीलक्रियाकलापैः च "अजगरस्य" आधुनिककलायाश्च प्रतीकात्मकार्थस्य संलयनस्य अनुभवं कर्तुं शक्नुवन्ति।

एतेषु कार्येषु "अजगरः" न केवलं अलङ्कारिकं प्रतीकं भवति, अपितु संस्कृतिस्य उत्तराधिकारं, कलाकारानां अभिव्यक्तिं च प्रतिनिधियति । संस्कृति-इतिहासस्य दीर्घनदीं विस्तृतं कृत्वा चीनीय-पाश्चात्य-कला-आभूषणयोः विकासे गहनः प्रभावः त्यक्तः अस्ति ।

l'école बालकानां कृते "सृष्टिविश्वः: सूक्ष्मउद्यानस्य अन्वेषणम्" इत्यादीनां क्रियाकलापानाम् माध्यमेन रत्नविज्ञानस्य कलानां च अन्वेषणार्थं मञ्चं प्रदाति, "अजगरस्य" प्रतीकात्मकं अर्थं बालजीवने एकीकृत्य तेभ्यः नूतनान् अर्थान् ददाति।

एतेभ्यः कार्येभ्यः वयं कलायां, संस्कृतिषु, इतिहासे च "अजगरस्य" उत्तराधिकारं विकासं च पश्यामः, तथैव आधुनिककलायां तेषां नूतना व्याख्यां च पश्यामः।