한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"नीतीनां संकुलस्य द्रुतगत्या प्रवर्तनेन तथा च केचन नीतयः विपण्यस्य अपेक्षां महत्त्वपूर्णतया अतिक्रान्तवन्तः इति तथ्येन सह चीनस्य डाकबचतबैङ्कस्य शोधकः लू फेइपेङ्गः पत्रकारैः सह अवदत् यत् एतेन अपि अस्य कारणम् अभवत् अपेक्षाभ्यः महत्त्वपूर्णतया अतिक्रम्य विपण्यां प्रविष्टानां धनानाम् उत्साहः।
अस्य पृष्ठतः नीतीनां सकारात्मकः प्रभावः अस्ति, यः पूंजीविपण्यस्य जीवनशक्तिं अपि प्रतिबिम्बयति । "विगतदिनेषु शेयरबजारेण नीतिषु सकारात्मकप्रतिक्रिया दत्ता, तथा च चीनस्य एवरब्राइट्बैङ्कस्य वित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ इत्यनेन पत्रकारैः उक्तं यत् अद्यतनपैकेज् of policies अपेक्षितान् अतिक्रान्तवान्, आर्थिकपुनरुत्थाने विपण्यस्य विश्वासः अपि महतीं वर्धितः अस्ति ।
एषा सकारात्मकभावना निक्षेपस्य बृहत्प्रमाणपत्राणां "स्थानांतरणतरङ्गे" अपि प्रतिबिम्बिता भवति । २९ सितम्बर् दिनाङ्के निक्षेपाणां बृहत्-मूल्यानां प्रमाणपत्राणां "हस्तांतरण-तरङ्गः" वेइबो-इत्यत्र उष्ण-अन्वेषण-विषयः अभवत् केचन निवेशकाः अवदन् यत् ते "शेयर-बजारस्य साहसं कर्तुं निक्षेपं ग्रहीतुं इच्छन्ति" अन्येषु विषयेषु च उष्णचर्चा उत्पन्ना एते निवेशकाः विक्रयणार्थं उत्सुकाः सन्ति, अपि च व्याजस्य भागं स्थानान्तरयन्ति निक्षेपहस्तांतरणक्षेत्रस्य बृहत्-मूल्यकं प्रमाणपत्राणि प्रायः ३% अपि च ततः अधिकव्याजदरेण सह बृहत्-मूल्यानां निक्षेपप्रमाणपत्राणि परिवर्तयन्ति
"स्थानांतरणक्षेत्रे व्याजदराणि तीव्रगत्या वर्धन्ते। पूर्वं २.७% वार्षिकं उपजं कृत्वा निक्षेपस्य विशालं प्रमाणपत्रं प्राप्तुं अतीव दुर्लभम् आसीत्, परन्तु अहं अधुना एव ज्ञातवान् यत् एकस्य परिपक्वतायै एकवर्षं अवशिष्टम् अस्ति, तथा च वार्षिकं उपजं ३.१% "निक्षेपस्य बृहत् प्रमाणपत्राणि" इति जियांग्सु-निवासी xiaomin इत्यनेन पत्रकारैः उक्तं यत् एतेन निवेशकानां कृते शेयर-बजार इत्यादीनां निवेश-चैनलस्य वर्धमानं आकर्षणं प्रतिबिम्बितम् अस्ति ।
यथा यथा पूंजीविपण्ये अनुकूलनीतयः क्रमेण प्रभावं प्राप्नुवन्ति तथा तथा अधिकान् निवेशकान् आकर्षयिष्यति इति अपेक्षा अस्ति, येन पूंजीविपण्यस्य अग्रे विकासः प्रवर्धितः भविष्यति