समाचारं
मुखपृष्ठम् > समाचारं

जापानस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनम् : राजनैतिकतूफानस्य एकः मोक्षबिन्दुः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानीराजनीत्यां अशान्तिः न केवलं शिगेरु इशिबा इत्यस्मात् एव उद्भूतः, अपितु जापानस्य राजनैतिकपारिस्थितिकीयां परिवर्तनमपि प्रतिबिम्बयति । लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अस्थिर आन्तरिकराजनैतिकस्थितिः इशिबा इत्यस्य विपर्ययस्य विजयस्य च प्रमुखकारकेषु अन्यतमम् आसीत् । तस्य पूर्वस्य "नीति-ज्ञानी" प्रतिबिम्बः, स्थिरराजनैतिकशैली च अनेकेषु राजनेतृषु सः विशिष्टः अभवत् । परन्तु तस्य सम्मुखीभूतानि आव्हानानि अधिकं गुटराजनीतेः प्रभावात् जापानस्य राजनैतिकपारिस्थितिकीयां परिवर्तनात् च आगच्छन्ति ।

विगतकेषु वर्षेषु राजनैतिकवातावरणं गुटराजनीतिं परितः केन्द्रितम् अस्ति, एतेषां राजनैतिकशक्तयः निर्वाचनेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति शिगेरु इशिबा अन्ततः चतुर्वारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदं चुनौतीं दत्त्वा सफलः अभवत् । परन्तु एषा विजयः केवलं स्वस्य बलस्य उपरि न अवलम्बितवान्, अपितु जापानस्य राजनैतिकपारिस्थितिकीयां परिवर्तनेन लाभं प्राप्तवान् ।

अस्य निर्वाचनस्य विषयः गुटराजनीत्यां तस्य प्रभावः अस्ति । मूलतः शक्तिशाली गुटशक्तिः "कृष्णसुवर्ण" काण्डस्य कारणेन विघटितः, येन इशिबा पारम्परिकराजनैतिकसंरचनायाः भङ्गं कृत्वा नूतनान् अवसरान् प्राप्तुं शक्नोति स्म यद्यपि गुटराजनीतिः तावत् प्रबलः नास्ति तथापि तस्याः प्रभावः अद्यापि वर्तते, विशेषतः यदा लिबरल् डेमोक्रेटिकपार्टी-पक्षस्य अध्यक्षपदस्य निर्वाचनस्य विषयः आगच्छति

तारो असो इत्यस्य समर्थनं प्रमुखं कारकं जातम् । सः मूलतः तारो कोनो इत्यस्य समर्थनं कृतवान्, परन्तु मतदानस्य पूर्वसंध्यायां सः सहसा सनाए ताकाइची इत्यस्य समर्थनस्य घोषणां कृतवान् । एतेन ज्ञायते यत् योशिहिदे सुगा, फुमियो किशिडा च मिलित्वा तारो असो इत्यनेन सह स्वयुद्धे विजयं प्राप्तवन्तौ, अतः शिगेरु इशिबा इत्यस्य नूतनराष्ट्रपतिस्य सिंहासने धकेलितवान्

जापानीराजनैतिकमञ्चे इशिबा इत्यस्य भाग्यं तस्य पृष्ठतः राजनैतिकशक्त्या सह निकटतया सम्बद्धम् अस्ति । सः राजनैतिकपारिस्थितिकीशास्त्रात् आव्हानानां सम्मुखीभवति, परन्तु इतिहासस्य मार्गं परिवर्तयितुं अवसरः अपि अस्ति । सिनेट्-निर्वाचनं समीपं गच्छति चेत् नूतनं राजनैतिकं परिदृश्यं आकारं गृह्णाति ।