한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् सामान्यतया चिप् बिनिङ्ग् इत्यत्र सरलं पद्धतिं अनुसरति । चिप्स-क्रमणं अर्धचालक-उत्पादन-प्रक्रियायां महत्त्वपूर्णं सोपानम् अस्ति, यस्य उपयोगः मुख्यतया उत्पादित-चिप्स्-इत्यस्य कार्यक्षमतायाः गुणवत्तायाश्च अनुसारं वर्गीकरणाय भवति । एषा पद्धतिः चिप् इत्यस्य कार्यप्रदर्शनसूचकानाम् आधारेण विभक्ता अस्ति, परन्तु विशिष्टानां अनुप्रयोगपरिदृश्यानां आवश्यकतां न गृह्णाति, यस्य अर्थः अस्ति यत् समानप्रकारस्य चिपस्य अपि भिन्न-भिन्न-अनुप्रयोग-परिदृश्येषु भिन्न-प्रदर्शनं भविष्यति
तथापि एप्पल् द्वौ भिन्नौ चिप्स् डिजाइनं कृत्वा उत्पादनं कुर्वन् दृश्यते, येन नूतना सम्भावना उद्घाटिता भवति: चिप्स-क्रमणात् आरभ्य विभेदित-डिजाइनपर्यन्तं । चिप्स-क्रमणं सरलं कच्चा च विभाजनपद्धतिः अस्ति, या प्रायः व्यावहारिक-अनुप्रयोगेषु चिप्स्-इत्यस्य भिन्न-भिन्न-आवश्यकतानां अनुकूलन-दिशानां च अवहेलनां करोति । यद्यपि एषा पद्धतिः चिप् इत्यस्य एकरूपतां सुनिश्चितं कर्तुं शक्नोति तथापि चिप् इत्यस्य क्षमताम् अपि सीमितं कर्तुं शक्नोति । एवं प्रकारेण एप्पल् नूतनं डिजाइन-अवधारणां मूर्तरूपं ददाति: चिप्-क्रमणात् आरभ्य विभेदित-डिजाइनपर्यन्तं, यस्य चिप्-डिजाइन-उत्पादन-प्रक्रियायाः कृते महत् महत्त्वम् अस्ति
चिप् क्रमाङ्कनस्य डिजाइनस्य च भेदाः सह-अस्तित्वं प्राप्नुवन्ति, तेषां विग्रहः न भवति इति अनिवार्यम् ।
चिप् डिजाइनस्य दृष्ट्या एप्पल् इत्यनेन सरलं कच्चं च चिप्-सॉर्टिङ्ग् इत्यस्मात् आरभ्य विभेदित-डिजाइनपर्यन्तं नूतनं चिन्तनपद्धतिं प्रदर्शितम्, यत् चिप्-प्रौद्योगिक्याः विकासं नवीनतां च प्रवर्धयिष्यति अस्य परिवर्तनस्य सम्भावना अतीव अधिका अस्ति, तस्य च चिप् उद्योगे गहनः प्रभावः भविष्यति ।