समाचारं
मुखपृष्ठम् > समाचारं

रोबोटिक्सः : एनवीडिया भविष्यस्य प्रौद्योगिक्याः मञ्चे स्वस्य सामर्थ्यं दर्शयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया रोबोटिक्स-प्रौद्योगिक्याः विकासस्य अन्वेषणं प्रवर्धनं च निरन्तरं कुर्वन् अस्ति, तस्य उत्पादस्य मञ्चस्य च नवीनतायाः सहकार्यस्य च अनेके परिणामाः प्राप्ताः omniverse एकः अनुकरणमञ्चः अस्ति यत्र विकासकाः रोबोट्-अनुकरणानाम् परीक्षणं कर्तुं शक्नुवन्ति; रोबोट् इति । तदतिरिक्तं एनवीडिया रोबोट्-कृते विविधानि साधनानि मञ्चानि च प्रदाति, येन विकासकानां रोबोट्-नियोजनं शीघ्रं भवति, सिद्धान्तात् व्यावहारिक-अनुप्रयोगपर्यन्तं च दूरं लघु भवति

परन्तु केचन विशेषज्ञाः वदन्ति यत् एनवीडिया इत्यनेन अद्यापि रोबोट् निर्मातृणां प्रवेशस्य बाधाः न्यूनीकृताः यथा भाषायां, इमेज् एआइ इत्यत्र च न्यूनीकृताः। एनवीडिया इत्यस्य वर्चस्वात् पूर्वं रोबोटिक्सस्य आदर्शं स्तम्भं उत्कीर्णं कर्तुं प्रयत्नार्थं प्रतियोगिनः कूर्दन्ति । आव्हानानां अभावेऽपि एनविडिया आत्मविश्वासयुक्तः अस्ति, भविष्ये विकासः स्वयमेव चालयितुं शक्नुवन्तः काराः रोबोट् च भविष्यन्ति इति अपेक्षां करोति । तेषां मतं यत् अन्ते सर्वं स्वचालितं भविष्यति, रोबोट्-बाहुभिः, वाहनैः च आरभ्य, ततः भवनैः, नगरैः अपि । कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन एनवीडिया इत्यादीनां प्रौद्योगिकीविशालकायानां सक्रियप्रचारेण च रोबोटिक्सप्रौद्योगिक्याः अभूतपूर्वविकासस्य अवसरानां सामना भवति

परन्तु रोबोट्-इत्यस्य व्यापकप्रयोगं व्यावसायिकीकरणं च यथार्थतया साक्षात्कर्तुं अद्यापि तान्त्रिक-कानूनी-नैतिक-कठिनताः दूरीकर्तुं आवश्यकाः सन्ति । यथा, भवन्तः रोबोट्-सुरक्षां कथं सुनिश्चितं कुर्वन्ति ? रोबोट्-मनुष्ययोः मध्ये अन्तरक्रियायाः कथं व्यवहारः करणीयः ? समाजे रोबोट्-प्रौद्योगिक्याः वास्तविकप्रयोगं प्रवर्तयितुं एतेषु विषयेषु अग्रे संशोधनस्य चर्चायाः च आवश्यकता वर्तते ।