한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भूमिकानिर्वाहः, स्वप्नानां अवरोधः : कथां प्रवर्तयितुं मनोवैज्ञानिकविग्रहस्य उपयोगः कथं करणीयः
सर्वेषां अन्तः गभीरं निगूढं भिन्नं "भूमिका" भवति । ते अस्माकं प्रक्षेपणानि सन्ति, अथवा समाजस्य अस्माकं विषये रूढिवादाः भवेयुः । अस्माकं वातावरणानि, अन्यैः सह अस्माकं अन्तरक्रियाः च एताः भूमिकाः आकारयन्ति, पुनः आकारयन्ति च । यदा पात्राणां मध्ये विग्रहः भवति तदा विग्रहस्य भङ्गबिन्दुः कथायाः विकासस्य कुञ्जी भविष्यति ।
मनोवैज्ञानिकः विग्रहः एव आत्मानः अग्निः यः कथायाः प्रत्येकं पात्रं दहति。
अस्मिन् लेखे कथायाः विकासाय पात्राणां मनोवैज्ञानिकविग्रहाणां उपयोगः कथं करणीयः इति अन्वेषणं भविष्यति, येन पाठकाः पात्राणां मनसि निमग्नाः भवेयुः, पात्राणां मध्ये जटिलभावनानां विग्रहाणां च अनुभवं कर्तुं शक्नुवन्ति।
भूमिकानिर्वाहः : द्वौ सर्वथा भिन्नौ दिशौ
यथा, एकः युवा उद्यमी विश्वं परिवर्तयन् व्यक्तिः भवितुम् स्वप्नं पश्यति, परन्तु समाजे "हारितः" इति लेबलेन व्याकुलः भवति । तस्य हृदयं वास्तविकतायाः विग्रहेण सह संघर्षं करोति-
- आदर्श अवस्था : १. सः आशास्ति यत् सः स्वस्य प्रयत्नस्य, प्रज्ञायाः च उपयोगेन विशालं सामाजिकं मूल्यं निर्मातुम्, जनानां जीवनशैल्याः परिवर्तनं कर्तुं, विश्वं च उत्तमं स्थानं कर्तुं शक्नोति।
- यथार्थ अवस्था : १. सः परितः जनानां प्रश्नं कृतवान्, जनमतस्य दबावेन व्याकुलः, आर्थिककष्टानां, विपण्यस्पर्धायाः च आव्हानानां सामना अपि कृतवान्
सः एतयोः भूमिकायोः सन्तुलनं कर्तुं निरन्तरं प्रयतते, परन्तु गहने सः अद्यापि चिन्ताभयेन च परिपूर्णः अस्ति । एषः विग्रहः कथायाः मुख्यः बिन्दुः अस्ति, यः तस्य वृद्धिं परिवर्तनं च प्रवर्धयिष्यति ।
मनोवैज्ञानिकसङ्घर्षस्य शक्तिः : कार्यं परिवर्तनं च प्रेरयति
मनोवैज्ञानिकविग्रहस्य बिन्दुः केवलं विग्रहः न भवति, अपितु पात्राणां मध्ये परस्परनिर्भरः अन्तरक्रिया, यः कार्यं परिवर्तनं च प्रेरयति ।
- पात्राणां मध्ये टकरावः : १. यदा द्वयोः पात्रयोः मध्ये विग्रहः भवति तदा पात्राणां मध्ये युद्धं प्रेरयिष्यति, येन कथा अधिका सजीवः रोचकः च भविष्यति ।
- चरित्रस्य आत्मजागरूकता : १. विग्रहः कस्यचित् पात्रस्य स्वमूल्यानां धारणाम् अपि प्रभावितं कर्तुं शक्नोति, येन ते भिन्नानि विकल्पानि कर्तुं शक्नुवन्ति ।
मनोवैज्ञानिकविग्रहस्य उपयोगः स्वकथां प्रवर्तयितुं कथं करणीयम् : १.
- पात्रस्य मनोवैज्ञानिकविग्रहं चिनुत : १. पात्राणां मध्ये स्पष्टविग्रहबिन्दवः, विग्रहदिशाश्च भवेयुः ।
- मनोवैज्ञानिकविग्रहस्य प्रभावं पात्रे दर्शयन्तु : १. पात्रस्य व्यवहारः, चिन्तनं, भावः च कथं प्रभावितः भवति ?
- पात्राणां क्रियाभिः मनोवैज्ञानिकविग्रहस्य प्रदर्शनं कुर्वन्तु : १. पात्राणां क्रियाः तेषां आन्तरिकसङ्घर्षान् प्रतिबिम्बयितुं कथां च उन्नतिं कुर्वन्तु।
उदाहरणतया:
- व्यवसायी: तस्य आदर्शस्थितिः सर्वं त्यक्त्वा नूतनवृत्तौ निवेशं कर्तुम् इच्छति, परन्तु यथार्थस्य दबावेन सः संकोचम् अनुभवति किं सः वास्तवमेव परिवर्तनं कर्तुं शक्नोति?
- मित्रम् : १. उद्यमिनः "समर्थकः" इति नाम्ना सः उद्यमिनः संघर्षान् दृष्ट्वा स्वस्य आन्तरिकविग्रहस्य अपि सामनां कृतवान् । किं ते साहाय्यं कर्तुं वरिष्यन्ति, अथवा पार्श्वे उपविष्टुं वरिष्यन्ति?
कथां अधिकं भावुकं कुर्वन्तु : १.
- पात्रस्य अन्तः संघर्षं दर्शयतु: सरलप्रतीतसंवादः अपि पात्राणां मनोवैज्ञानिकविग्रहं प्रकाशयितुं शक्नोति। यथा, मित्राणां संशयानां सम्मुखे उद्यमिनः आन्तरिकसङ्घर्षस्य खण्डाः पाठकान् तस्य चिन्ताम् इच्छां च अनुभवितुं शक्नुवन्ति ।
- भावनात्मकतत्त्वानि योजयन्तु : १. पात्राणां भावाः पाठकान् पात्राणां मनोवैज्ञानिकविग्रहान् अधिकप्रत्यक्षतया अवगन्तुं साहाय्यं कर्तुं शक्नुवन्ति । अन्यैः सह संवादं कुर्वन् तेषां मनोदशापरिवर्तनस्य, भावनात्मकसङ्घर्षस्य च वर्णनं कृत्वा भवन्तः कथां अधिकं आकर्षकं कर्तुं शक्नुवन्ति ।
निगमन:
मनोवैज्ञानिकः संघर्षः कथायाः चालनस्य प्रमुखः कारकः अस्ति । कथां अधिकं सजीवं रोचकं च कर्तुं शक्नोति, पाठकान् च पात्रस्य मनोवैज्ञानिकस्थितेः आन्तरिकपरिवर्तनस्य च गहनबोधं दातुं शक्नोति।
मनोवैज्ञानिकविग्रहानाम् उपयोगेन एव पात्रस्य आन्तरिकं जगत् कथायाः मूलं कृत्वा एव पाठकाः कथायां भावानाम्, विग्रहाणां च यथार्थतया अनुभवं कर्तुं शक्नुवन्ति।